SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तस्त्वचिन्तामया अतः औपाधिका भेदो यत्र याति लयं चितः । तत्राऽपरोक्षविज्ञानं जायते लौकिके स्फुटम् ॥ १३८ ॥ २२४ यत उपाधिकृतभेदविलये चैतन्यावशेषस्तस्माल्लौकिक घटादिज्ञानमपि तद्भेदविलये एव सिद्धातीत्याह त इति । यत्र घटादिविषये चितश्चैतन्यस्योपाधिको भेदा विलयं प्राप्नोति, तत्र घटादिविषयेऽपक्षज्ञानं लौकिके लोकव्यवहारेऽत एव जायते इति योजना || १३८ ॥ उपाध्यारेकदिकस्यत्वे योग्यत्वे सति चेष्यते । तथैककालिकत्वस्योपहिताऽभेदहेतुता ॥ १३८ ॥ - नूपाधीनां विद्यमानदशायां कथं तदुपहितस्य चैतन्यस्याभेदः ! तत्राह — उपाध्योरिति । विभाजकयोरप्यन्तः करणवृत्तिघटादि विषययेोरेकदेशस्थत्वे सति, योग्यत्वे च सति, एककालिकत्वस्योपहिताभेदे हेतुत्वमिति योजना | पूर्वानुभूतसुखादिस्मृतावतिव्याप्तिवारया कालिकत्वमिति विशेषणम् । धर्मादावतिव्याप्तिवारणाय योग्यत्वे इत्युक्तम् । तथा च तत्तदिन्द्रिययोग्य वर्त्तमान विषयावच्छिन्नचैतन्याभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् । एवोपहिताभेद एव सिद्धः सन् सर्वत्र ज्ञानज्ञेयादिव्यवहार हेतुरिति भावः ॥ १३६ ॥ ज्ञानस्येन्द्रियजन्यत्वं न साक्षात्वे प्रयोजकम् । ईशज्ञानस्य साक्षारवानापत्तेरजनेरपि ॥ १४० ॥ अत इन्द्रियजन्यत्वं न ज्ञानस्य लाक्षात्त्वे प्रयोजकमित्याहज्ञानस्येति । प्रजनेरिन्द्रियाद्यजन्यस्य नित्यस्येत्यर्थः ॥ १४० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy