________________
पञ्चमं प्रकरणम् ।
४ । १ ) इति श्रुतेः । तर्हि प्रत्यक्षप्रमाणरूपकरणजन्यत्वादनित्यत्वापत्तिरित्यत श्राह -- जातमिति । घटज्ञानं जातं नष्टचेति ज्ञानं वृत्तिरेव, तस्या एव जन्यत्वात् । न तज्ज्ञानं चितिश्चैतन्यम्, तस्या नित्यत्वेनाजन्यत्वादित्यर्थः ॥ १३० ॥
चितोऽभिव्यञ्जिका वृत्तिः स्वसामय्या प्रजायते । तद्विशिष्टा चिदप्यादिमतीवेति न वस्तुतः ॥१३१॥
२२१
ननु चचुरादेः करणत्वं प्रत्यक्षप्रमां प्रत्येव वक्तव्यम्, सा च प्रमा चैतन्यमेव तस्यानादित्वेनाऽजन्यत्वात् तथा च चैतन्यरूपप्रमाया नित्यसिद्धतया कथं चक्षुरादेस्तत्करणत्वेन प्रमाणत्वम् ? इत्याशङ्क्याह - चित इति । चैतन्यस्याऽनादित्वेऽपि तदभिव्यञ्जकान्तःकरणवृत्तिरिन्द्रियसन्निकर्षादिसामग्र्या प्रजायते इति तद्विशिष्टा चित् वृत्त्यवच्छिन्नं चैतन्यमपि प्रादिमदिवाच्यते, न तु वस्तुतस्तस्या आदिमत्त्वम् । तथा च चैतन्याभिव्यञ्जकवृत्तिजनकतया चचुरादेस्तत्करणत्वं युज्यते इत्यर्थः ।। १३१ ।।
7
ज्ञानावच्छेदकत्वात्तज्ज्ञानत्वमुपचर्यते । वृत्तौ साक्षान सा वृत्तिज्ञानं तस्या जडत्वतः ॥ १३२॥
ननु वृत्तिरेव ज्ञानं किन्न स्यात् ? तथा च तस्या एव प्रमात्वम्, कृतं चैतन्यस्य प्रमात्वकल्पनयेत्यत आह — ज्ञानेति । ज्ञानावच्छेदकत्वात्तस्य चिद्रूपस्यात्मना मुख्यं ज्ञानत्वं वृत्तावुपचर्यते, न साक्षात् IT वृत्तिरवच्छेकरूपा ज्ञानमित्यर्थः । कुत इत्यत आह-तम्या जडत्व इति । तथा च चैतन्यमेव मुख्यं ज्ञानं वृत्तौ तदवच्छेदकत्वाद् ज्ञानत्वोपचार इत्यर्थः ॥ १३२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com