SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २२० प्रत्यक्तत्वचिन्तामा दनुवृत्तत्वाच्च घटसंवित, पटसंविदित्येकाकारेण परस्परव्यभिचारवत्सु अनुगतत्वात, नित्यत्वात्, चिद्रूपत्वात्, अद्वितीयत्वाच्च संविद्विषयेभ्यो भिन्नेत्यर्थः। ततो विरुद्धस्वभावत्वं विषयाणामित्याह-पराक्वादिति । युष्मत्प्रत्ययगोचरत्वात्, पहिःस्थत्वात्, जडत्वाच्च विषया भिन्नाः संविदः सकाशादिति शेषः। व्यावृत्ताः परस्पराननुगतत्वाद् व्यभिचारिण इत्यर्थः । इति तद्भिदा तयोः संविद्विषययोभिदा भेदो युक्तिसिद्ध इति सार्द्धस्य योजना ॥ १२७ ॥ तदेवं चित्यहङ्काराद्यध्यासेऽपि न मन्यते। मतान्तरस्य साङ्कर्यमिति सिद्धमबाधितम् ॥१२८॥ तथा सति कथं विज्ञानमतप्रवेश इति फलितमुपसंहरति-तदेवमिति । चिति चैतन्येऽहङ्कारादीनां कल्पितत्वेऽपि मन्मते मतान्तरस्य साङ्कर्य नास्तीति सिद्धमिति योजना ॥ १२८ ॥ तथा चोपाधिभेदेन प्रमात्रादिभिदा चितेः। तेनैव व्यवहारस्य सिद्धिरस्ति न वस्तुतः ॥१२८॥ परमप्रकृतमुपसंहरति-तथा चेति ।। १२ । घटादिविषयाणां हि प्रत्यक्षमपि चिद्वपुः। जातं नष्टमिति ज्ञानं वृत्तिरेव न तञ्चितिः॥१३०॥ ननु संविच्छब्देन चिद्रूपं ज्ञानमुच्यते ? उत वृत्तिरूपम् ? नाद्यः, तस्याऽजन्यस्य नित्यत्वान्नित्यमेव घटादिस्फुरणापत्तेः । न द्वितीयः, वृत्तेर्जडत्वाज्ज्ञानत्वानुपपत्तेरित्याशक्याह-घटादीति । घटादि. विषयाणां प्रत्यक्षप्रमाचैतन्यमेव, “यत्साक्षादपरोक्षाद् ब्रह्म' (बृ० ३ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy