________________
२१६
प्रत्यक्तत्त्वचिन्तामा __ नन्वेतत् सर्वमहङ्काराद्यध्यासाधीनं तस्य निर्विकल्पचैतन्येन सम्भव इति पूर्व शङ्कितं दत्तोत्तरमिति परिहरति-पूर्वेति । पूर्वपूर्वाहङ्कारादिकृतप्रमातृत्वादिसंस्कारेण सविकल्पके चैतन्ये सम्भवत्येव सविकल्पकाहङ्काराद्यध्यास इत्यर्थः ॥ ११६ ॥
अविद्यावृतचैतन्येऽध्यस्तं देहघटादिकम् । चिद्विवर्तः प्रपञ्चोऽतः सर्वप्रत्ययगोचरः ॥११७ ॥
अनाधनिर्वाच्याविद्यावृत्तचैतन्ये न कस्यापि व्यवहारस्याऽसम्भावना कार्येत्याह-अविद्येति ॥ ११७ ॥
एकमेवानि चैतन्यं देहे कुडये घटे वटे। प्रमात्रादिभिदा तस्मिन्नुपाधेरेव न स्वतः॥११॥ एकमेव चैतन्यमन्तःकरणाद्युपाधिभेदेन भिन्नमिव प्रतीयते, न स्वतस्तत्र भेद इत्याह-एकमिति ॥ ११८॥
न वा चिति विवर्त्तत्वे सर्वस्य विषयस्य च । चिताउतिरेकतोऽसत्वाद्विज्ञानमत मापतेत् ॥११॥ विज्ञानमतप्रवेशमाशक्य निराचष्टे-न वेति ॥ ११८ ।। किञ्चित्साम्यात् प्रवेशेऽन्यमते स्यात् सर्वमङ्करः । सर्वसाम्यन्तु नास्त्यस्मन्मते विज्ञानवादिना ॥१२०॥
किं विज्ञानमतप्रवेशो यत्किञ्चित्साम्येन ? सर्वसाम्येन वा ? इति विकल्प्याद्यमतिप्रसङ्गेन दूषयति-किञ्चिदिति । द्वितीयं निरस्यति-सर्वेति ॥ १२० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com