________________
पश्चमं प्रकरणम् ।
एतत्पक्षे फलितमाह - तदिति ॥ १११ ॥
२१५
अविद्योपाधिको यहि जीवः सर्वगता मतः । तदा वृत्तितिरोधायिधिया सिद्ध्येद् व्यवस्थिति: ११२
कार्य्यस्याप्यस्त्युपादानतिरोधायकता यतः । दृष्टा वृक्षादिकार्य्यस्य स्वोपादानतिरस्कृतिः ॥ ११३॥ मृत्स्वरूपं न वृक्षादौ प्रत्यभिज्ञायते क्वचित् । न वा वृश्चिकदेहेऽपि गोमयं ज्ञायते स्फुटम् ॥ ११४ ॥
विद्योपाधिकः सर्वगता जीव इत्यस्मिन् पक्षेऽपि व्यवस्थाया नानुपपत्तिरित्याह- अविद्यति । यदा चाविद्योपाधिकः सर्वगता जीवः, तदाप्यावरणतिरोधायकेनान्तः करणेन व्यवस्था सिद्ध्येत् । सम्भवति हि कार्य्यस्याप्युपादानतिरोधायकत्वम्, वृश्चिकवृक्षादिकार्य्यस्य गोमयमृदादिकारणस्वभावतिरोधायकत्वदर्शनात् । नहि वृश्चिकशरीरे गोमयं प्रत्यभिज्ञायते, वृक्षादौ वा मृत्स्वरूपमिति त्रयाणां योजना ।। ११२, ११३, ११४ ॥
तदेवं सर्वथा वेदमौलिवादिमतेऽञ्जमा । मात्रादिव्यवहारस्य सिद्धिर्नान्यमते नयैः ॥ ११५ ॥
फलितमुपसंहरति--तदेवमिति ॥ ११५ ॥
पूर्वपूर्वाहमुद्भूतप्रमातृत्वादिगेोचरैः । संस्कारैः सविकल्पे चिद्रूपेऽध्यासेाऽस्त्यहङ्कृतेः ११६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com