________________
२१४
प्रत्यक्तत्त्वचिन्तामा संसृष्टत्वेऽपि चिद्धातोब्रह्मणो मनसा सदा। ब्रह्मज्ञानं न जीवस्य तथा धीवृत्त्यभावतः ॥१०७॥
ननु तर्हि सदा जीवस्य ब्रह्मानुभवः स्यादित्यत आह--संसृष्टत्वेपीति । ब्रह्मयोऽन्तःकरणसंसृष्टत्वेऽपि ब्रह्माकारपरिणतान्तःकरणवृत्त्यभावान्न जीवस्य सदा ब्रह्मज्ञानप्रसङ्ग इत्यर्थः ॥ १०७ ॥
न धीस्वरूपमा स्याद् वस्त्वभिव्यञ्जकं स्वयम् । किन्त्वस्यास्तत्तदाकारपरिणामो धियस्तथा॥१०८॥ अन्यथा धीगतानां स्याद्धर्मादीनामपि ध्रुवम् । अभिव्यक्तिप्रसङ्गोऽतस्तत्सत्त्वं न प्रयोजकम् ॥१०॥ नन्वन्तःकरणमेव ब्रह्मचैतन्याभिव्यजकं किन्न स्यात् ? इत्यत आह-नेति। नह्यन्तःकरणस्वरूपमात्रं वस्त्वभिव्यजकं किन्तु तत्तदाकारपरिणामः, अन्यथाऽन्तःकरणगतानां धर्मादीनामप्यभिव्यक्तिप्रसङ्गः स्यादिति द्वयोरन्वयः ॥ १०८-१०६॥
जीवोऽपि जीवाकारावृत्त्या परिणते हृदि। अभिव्यज्यत आसुप्तवृत्त्यभावेन जीवधीः ॥११०॥ ननु तर्हि जीवचैतन्यस्याप्यन्तःकरणेऽभिव्यक्तिर्न स्यादित्यत आह-जीवेति। जीवाकाराईवृत्तिरूपेण परिणतेऽन्तःकरणे जीवोऽभिव्यज्यते, नान्तःकरणमात्रे सुषुप्तावहंवृत्त्यभावे जीवाप्रतीतेरित्यर्थः ॥ ११० ॥
तदित्यमन्तःकरणे प्रतिबिम्बस्य जीवता । यदि तर्हि व्यवस्थेयं सिद्धयत्येवं निराकुला॥१११॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com