SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रकरणम् । २१३ तृणाद्यदाहकत्वेऽपि केवलाग्नेस्तथापि सः। अयापिण्डं समारुह्य दहत्यग्निस्तथैव सः॥१०॥ जीवस्य तु न तथात्वमित्याह-न विति। तु शब्दार्थमाहअज्ञचिद् अज्ञानि-(जीव)-चैतन्यमनुपादानत्वात् [न भासयति] । न च स्वतोऽनवभासकस्य जीवस्य घटादिवदन्यसम्बन्धादप्यवभासकत्वं नेति शङ्क्यम्, केवल वह्वस्तृणाद्यदाहकत्वेऽप्ययःपिण्डसमारूढस्यैव दाहकत्वदर्शनादिति द्वयोरन्वयः ॥ १०२-१०३ ॥ तथा चाऽसङ्गिनः साक्षिचैतन्यस्यावृतस्य च । जीवत्वेऽपि व्यवस्था स्यादन्तःकरणयोगतः ॥१०४॥ फलितमाह-तथा चेति । तदेवमसङ्गिनः साक्षिचैतन्यस्याविद्यावृत्तस्य जीवत्वेऽपि स्यादेवान्तःकरणवशाद् व्यवस्थेत्यर्थः ॥ १०४ ।। यदन्तःकरणाभासो जीवः स्यात्सुतरां तदा। परिच्छिन्नतया सिद्ध्येद् व्यवस्था व्यवहारगा॥१०॥ अन्तःकरणप्रतिबिम्बो जीव इत्यस्मिन् पक्षे सुतरां व्यवस्थासिद्धिरित्याह-यदेति ॥ १०५ ॥ ब्रह्मचैतन्यरूपोऽपि विषयानुभवो भवेत् । जीवोपाधावभिव्यक्ततया तद्रप एव सः॥१०६॥ विषयानुभवस्य ब्रह्मचैतन्यरूपत्वेऽपि जीवोपाध्यन्तःकरणपरियामे विषयव्यापिन्यभिव्यक्तत्वाज्जीवचैतन्यरूपत्वमप्यविरुद्धमित्याहब्रह्मति ॥ १०६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy