________________
२१२
प्रत्यकूतत्त्वचिन्तामयैौ
अथ व्यक्तिष्वेव सर्वगता जातिस्तर्हि प्रदीपप्रभा दृष्टान्तो ऽस्तु । सा हि रूपरसवाय्वादिदेशव्यापिन्यपि रूपमेव प्रकाशयति नान्यदित्याह-यदीति द्वाभ्याम् ॥ ६७-६८ ॥
अतोऽन्तःकरणोपाधिश्चैतन्यस्य विभोरपि । जडेोपरागसिद्ध्यर्था व्यवहारे भविष्यति ॥ ८८ ॥
तथा चान्तःकरणोपाधिश्चैतन्यस्य विषयोपरागसिद्धार्थो व्यवहारे स भविष्यतीत्याह — प्रत इति ॥ ६६ ॥
न चाऽसत्युपरागे चित्प्रकाशे विषयान् क्षमः । अवभासयितुं दीपभावत्संयुक्तभासकः ॥ १०० ॥
यत्तूक्तं चित्सम्बन्धादेव विषयावभाससिद्धौ उपाधेर्वैयर्थ्य तहूयति - न चेति । न चात्युपरागे चित्प्रकाशो विषयानवभासयितुमीष्टे, प्रदीप प्रकाशवत्संयुक्तभास कत्वादिति योजना ॥ १०० ॥
सर्वोपादानभावेन ब्रह्मौपाधिकमन्तरा । उपरागं जगत्स्वस्मादभिन्नं भासयत्यदः ॥ १०१ ॥
ब्रह्मणस्ततो विशेषमाह — सर्वेति I ब्रह्म हि सर्वोपादानात्वादापाधिकमुपरागं विनैव स्वस्वरूपवत्स्वाभिन्नं जगदवभासयतीति योजना ॥ १०१ ॥
न त्वेवं भासयत्यद्धाऽनुपादानतयाऽज्ञचित् । न चान्येनापि सम्बन्धान्न जीवा भासयेदिति ॥ १०२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com