SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २१० प्रत्यकूतत्त्वचिन्तामयौ अथ सर्वतो जीवोऽविद्योपाधिक इष्यते ।. स चैकदा जगत्सर्वं नावभासयितुं क्षमः ॥ ८८ ॥ अविद्याच्छादितत्वेन स्वस्याप्यनवभासनात् । सर्वगायाश्चितोऽप्येषाऽविद्यास्याच्छादिकाल्पिकाष्ट धृतेनांगुलिमात्रेण समीपे चक्षुषो यथा । तिरोधानं हिमांश्वादेर्महतस्तदात्मनः ॥ ८० ॥ तथाऽन्तःकरणस्यापरागेणाऽऽवरणं जडे । यत्राऽभिभूयतें तत्र चिता किञ्चित्प्रकाश्यते ॥ ८१ ॥ परिहारान्तरं शङ्कते — प्रथेत्यादिचतुर्भिः । अथ मतमविद्यो - पाधिकत्वाज्जीवः सर्वगतः, स च न कृत्स्नं जगदवभासयितुं क्षमः, विद्यावृतत्वेन स्वयमप्यप्रकाशमानत्वात् । 'प्रहमज्ञः' इति परिच्छिन्नतयाऽवगताया अप्यविद्यायाः सर्वगतचैतन्य तिरोधायकत्वमप्युपपन्नमेव नेत्रसमीपे धृतेनाङ्ग लिमात्रेय महतश्चन्द्रादित्यादेरपि तिरोधानदर्शनात्। एवं सत्यन्तः करणेोपरागेण यत्रावरणमभिभूयते, तत्रैवाऽभिव्यक्तेन चैतन्येन किञ्चिदेव प्रकाश्यते । न तु सर्वमपीति प्रतिकर्म्मव्यवस्थासिद्धिरिति चतुर्य योजना ||८८, ८६, ६०, ६१॥ इत्यप्यसाम्प्रतं भाति कथं तेनाभिभूयते । कार्येण मनसाऽज्ञानं स्वापादानं दुरुद्धरम् ॥ ८२ ॥ तदेव दूषयति — इत्यपीति ॥ ८२ ॥ तस्मात्तव मतेऽपीयं कथञ्चिन्नैव सिद्ध्यति । प्रतिकर्मव्यवस्येति शङ्कायामभिधीयते ॥ ८३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy