SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रकरणम्। २०६ जीवब्रह्मणोर्भेदाभावेऽपि किञ्चिज्ज्ञत्वसर्वज्ञत्वे असङ्कीर्णे बिम्बप्रतिबिम्बयोरवदातत्वश्यामत्वे इवेत्यर्थः ॥ ८३ ॥ तथा सत्यपि जीवस्य किञ्चिज्ज्ञत्वमपि ध्रुवम् । न स्यात्सार्वज्यवद् ब्रह्म विषयानुभवो यतः ॥८४॥ दूषयति-तथा सतीति । विषयानुभवस्य ब्रह्मचैतन्यरूपतया सर्वज्ञत्ववदहङ्कारावच्छिन्नजीवाऽनुसङ्गाभावाज्जीवस्य किञ्चिज्ज्ञत्वमपि न स्यादित्यर्थः ॥ ८४ ॥ अथान्तःकरणोपाधेश्चक्षुरादिभिरिन्द्रियैः। घटादियोगाज्जीवस्य ज्ञातृत्वं घटते जडे ॥५॥ जीवोपाधेरन्तःकरणस्य चक्षुरादिद्वारा विषयसम्बन्धाज्जीवस्य विषयज्ञातृत्वं घटते इति शङ्कते-अथेति ॥८५॥ तथाप्युपाधिसंसृष्टवस्तुज्ञातृत्व एष यः। जीवो ब्रह्मस्वरूपं स जानीयात्सर्वदा स्वयम् ॥६॥ अन्तःकरणसंसृष्टवस्तुज्ञातृत्वे ब्रह्मस्वरूपमपि जीवः सर्वदा जानीयादिति दूषयति-वथापोति ॥८६॥ ब्रह्मणः सर्वगस्यान्तःकरणे सत्त्वसम्भवात् । अन्यथा ब्रह्मणः सर्वव्यापित्वं नैव सम्भवेत् ॥७॥ तत्र हेतुमाह-ब्रह्मण इति । विपक्षे बाधकमाह--अन्यथेति ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy