________________
पञ्चमं प्रकरणम् । तत्परिणामसामग्रीपुण्यपापनिबन्धना। नेत्रश्रोत्रादिरूपा या सापि यस्माद् व्यवस्थिता॥७॥
प्रतिकर्मनयैस्तस्मात्परिणामस्य सम्भवात् । व्यवस्था सिद्धयतीत्येवं न दोषोऽस्मन्मतेष्वपि॥७५॥
प्रतिज्ञायां हेतुमाह-तदिति। अन्तःकरणपरिणामसामयाः पुण्यपापनेत्रश्रोत्रादिरूपायाः प्रतिविषयं व्यवस्थितत्वेन परिणामस्यापि व्यवस्थासिद्धेरिति द्वयोरर्थः ॥७४-७५ ॥
यस्तु योगं समभ्यस्य योगी सर्वगतस्य च। परिणामस्य सामग्री यत्नात्सम्पादयेदिह ॥ ७६ ॥
स युगपज्जगत् सर्व सुखेनैवाऽवगच्छतु। न ततः स्याद् व्यवस्थाया हानिः काचिन्मतेमम॥७७॥
ननु तर्हि योगिनो युगपद् व्यवहितानेकपदार्थान् कथमवगच्छन्तीत्याशक्य तादृशसामग्रीसम्पादनादित्याह—य इति द्वाभ्याम् ॥७६-७७॥
नन्वन्तःकरणोपाधिः किमयं कल्प्यते त्वया। जडीपरागसंसिद्धयै चितोऽसङ्गितयेति चेत् ॥ ७८॥ तहसङ्गितयोपाधावुपरागो न सम्भवेत् । नह्यसङ्गस्य केनापि सम्बन्धी घटते नयात् ॥७८॥
ननु किं चैतन्यस्यासङ्गितया स्वतो विषयोपरागाभावात् तसिद्धयेऽन्तःकरणोपाधिः कल्प्यते ? किं वा सत्यपि तदुपरागे विषयप्रका
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com