________________
पञ्चमं प्रकरणम्। तुलाज्ञाने इति । स्पष्टम् ॥ ६२ ॥
पात्मना परिणामित्वाज्जडत्वाच्चाप्यहङकृतेः। प्रमाता ते मतेनैव सिद्ध्येदित्यत्र कथ्यते ॥ ६३॥ चिदभिव्यक्तियुक्तोऽत्राऽहङ्कारः परिणाम्ययम् । प्रमाता सिद्ध्यतीत्येवं दर्शितं पूर्वमेव हि ॥६४॥ पूर्वोक्तशङ्कामनूध परिहरति--आत्मन इति द्वाभ्याम् । पूर्व कादिभागनिर्णयावसरे इत्यर्थः ॥ ६३-६४ ॥
ननु सर्वगतत्वाचिदूपस्य परमात्मनः। प्रतिकर्मव्यवस्था ते नैव सिद्ध्यति युक्तिभिः॥६५॥ सुखदुःखादिकं पुंसां यदेकेनानुभूयते।। तत्सर्वैरनुभूयेत सर्वात्मकतया चितः ॥६६॥ घटाउनुभूयते यहि देवदत्तन वै तदा। सर्वगत्वाचितः सर्व जगत्तैनाऽनुभूयताम् ॥ ६॥
चैतन्यस्य सर्वगत्वेऽपि प्रतिकर्मव्यवस्था सुखेन सिद्धपतीत्युपपादयितुं पूर्वोक्तशङ्कामुत्थापयति-नन्विति त्रिभिः ॥ ६५, ६६, ६७॥
मैवं चितो नहि ब्रूमः केवलायाश्च हेतुताम्। विषयाउनुभवे तस्याः स्वाविद्याच्छादितत्वतः ॥६॥ किं तर्हि स्वान्तवृत्त्याऽभिव्यक्ताया इष्यते चितः। तानि व्यवस्थितान्यन्तःकरणानि शरीरिणाम् ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com