________________
२०४
प्रत्यक्तत्त्वचिन्तामा ___ चिन्मनसोऽन्योन्याध्यासकृत एव सर्वो व्यवहार इति वक्तुं तयोरन्योन्यस्मिन्नन्योन्यधर्माध्यासस्तयोरैक्याध्यासप्रयुक्त एवेत्याहव्यङ्ग्यव्यजक्योरिति। व्यापृतिर्विनिमयः ॥ ५८॥
अतो घटाद्यवच्छिन्नचैतन्यावरणं तमः। तदाकारमनोवृत्त्या नाश्यते व्यापृतौ स्फुटम् ॥५॥
अत्रोपपत्तिमाह-प्रत इति। अन्योन्यस्मिन्नन्योन्यधर्माध्यासादेवेत्यर्थः । स्पष्टमन्यत् ॥५६॥ नन्वन्तःकरणेन चैच्चितिगताऽज्ञानावृति श्यते
कुम्भज्ञानत एव तर्हि सकलो मुच्येत बन्धाज्जनः । यद्यत्रातिशयोऽपि तेन मनसा चैतन्य उत्पाद्यते
तहतस्य विकारिताखलु भवेदित्यत्र सम्योच्यते॥६॥
नन्वन्तःकरणेन चैतन्यस्याभिव्यक्तिर्नामावरणविनाशश्चेत्, घटज्ञानेनैव मोक्षः स्यात; आत्मगतातिशयश्चेत्, प्रात्मनो विकारित्वं स्यादिति शङ्कते-नन्विति । समाधान प्रति जानीते-अनेति ॥६०॥
आवृत्यभिभवस्तत्र मनसा क्रियते जडे। चिदभिव्यक्तिरेवेयं नात्मन्यतिशयादिकम् ॥६१॥
प्रतिज्ञातमर्थ विवृणोति-आवृतीति । आवरणाभिभवस्याभि. व्यक्तित्वादित्यर्थः ॥ ६१॥
तूलाज्ञाने विनष्टेऽपि मूलाज्ञानं न नश्यति। प्रत्यग्ब्रीक्यविज्ञानान्मूलाज्ञानं विनश्यति ॥६२॥
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat