SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २०३ पञ्चमं प्रकरणम्। उपाधिभेदेन तदवच्छिन्नचैतन्यस्य भेदभाक्त्वमित्याह-अस्मिन्निति । तस्य च त्रिभागस्यान्तःकरणस्यातिखच्छत्वाच्चैतन्यं तत्राभिव्यज्यते । तस्याभिव्यक्तस्य चैतन्यस्यैकत्वेऽभिव्यजकान्तःकरणभागभेदेन कृतो यो भागविभेदस्तद्भात लोके व्यवहृता किल प्रसिद्धमित्यर्थः ॥ ५४॥ चिदंशः कवच्छिन्नः प्रमाता सम्पकीर्तितः। प्रमाणं स्यात्क्रियाभागावच्छिन्नश्चेतनांशकः ॥५५॥ विषये योग्यताभावावच्छिन्नः प्रमितिर्भवेत् । मातृमानमितीनां स्यादसाङ्कय्य विभागशः॥५६॥ उपाधिकृतभेदभाक्त्वं चितो दर्शयति-चिदंश इति द्वाभ्याम् ॥ ५५-५६ ॥ भागत्रयेऽप्यनुगता हृदयाकृतिश्चि__ मातृप्रमेययुगयोगितया च तस्याः । ज्ञातं मयेदमिति संव्यवहार एष सङ्गच्छते तदनुभावितया विशिष्टः ॥५७॥ अत एव मयेदमवगतमिति विशिष्टव्यवहारसिद्धिरित्याह-भागत्रयेऽपीति । कादिरूपेऽनुगताऽन्तःकरणाकारा चितिस्तस्याः प्रमातृप्रमेयसम्बद्धत्वात् 'ज्ञातं मयेद्म' इत्येष विशिष्टव्यवहारस्तदनुभावितया पूर्वोक्तसम्बन्धानन्तरमवश्यम्भावित्वेन सङ्गच्छते-उपपद्यते इत्यर्थः ।।५७॥ व्यङ्गयव्यञ्जकयोरैक्याध्यासाच्चिन्मनसोईयोः। परस्परस्मिन्नन्योन्यधर्मादिव्यापृतिर्भवेत् ॥५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy