________________
२०२
प्रत्यक्तत्त्वचिन्तामा तच्चान्तःकरणं तथा परिणतं देहस्य चाभ्यन्तरे
कुम्भादौ विषये च तैजसवपुः संव्याप्य वृत्या स्वया। मध्ये च्छिन्नमिदं शरीरघटयोर्दण्डायमानं यतः सर्वत्र व्यवतिष्ठते तत इदं त्रेधा स्थितं व्यापृती॥५२॥
तत्परिणाम विभज्य दर्शयति-तच्चेति द्वाभ्याम्। तच्च परिपतमन्तःकरणं देहाभ्यन्तरे घटादा च सम्यग्व्याप्य देहघटकामध्यदेशेऽपि दण्डायमानमविच्छिन्नं व्यवतिष्ठते तस्मादिदमन्त:करणं व्यवहारभूमौ त्रिधारूपेण स्थितमिति योजना ॥ ५२ ॥
कर्ता देहगतोऽस्य भाग उदितोऽहङ्कारनामा हृदो
वृत्तिदेहघटादिमध्य इतरो भागोऽस्य दण्डाकृतिः। कुम्भादौ विषयेऽस्य भाग उचितः कर्मत्वसम्पादक: स्याज्ज्ञाने विषयस्य तस्य मनसोऽभिव्यक्तियोग्यत्वतः५३
त्रिविधत्वं विवृणोति--कति । तत्र देहावच्छिन्नान्त:करणभागोऽहङ्काराख्यः कर्तेत्युच्यते, देहविषयमध्यवर्त्तिदण्डायमानस्तद्भागो वृत्तिर्ज्ञानाभिधा क्रियेत्युच्यते, विषयव्यापकस्तद्भागो विषयस्य ज्ञानकर्मत्वसम्पादकमभिव्यक्तियोग्यत्वमित्युच्यते, इति योजना ॥ ५३॥
अस्मिस्त्रिभागमनसि ह्यतिनिर्मले या:
भिव्यज्यते चिदमला पुनरत्र तस्य । तद्भागभेदकृतभागविभेदभाक्त्वं
लोके भवेद् व्यवहृतौ किल केषलायाः॥५४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com