________________
प्रत्यक्तत्त्वचिन्तामा परब्रह्माद्वैतं जडजगदधिष्ठानवपुषा
प्रमात्राद्याकारैःस्फुरति विविधंव्यापृतिपदे॥३६॥ अविद्या सृजतीत्युक्ते तस्याः स्वातन्त्र्यं प्राप्तं तद्वारयन् अविद्योपहितं चैतन्यमधिष्ठानमेवाध्यस्तपदार्थाकारेण व्यवहारदशायां स्फुरतीत्याह-प्रविद्येति। अविद्याधिष्ठानं परब्रह्मैव व्यापृतिपदे व्यवहारभूमौ विविधं प्रमात्राद्याकारैः स्फुरतीत्यन्वयः। वस्तुतस्तु अवलं क्रियारहितम् , निरीहमिच्छाशून्यम् , निर्द्वन्द्वं दृश्यधर्मविनिर्मुक्तम् , सुखैकरसम्, कालत्रयेऽप्यबाध्यम्, समरसमखण्डैकरसम् , द्वैतवर्जितम् , सर्विशेषणैर्निर्विशेष सर्वव्यवहारानास्पदं ब्रह्मैतादृशमपि प्रकृतिर्माया, विकृतिस्तत्कार्य वियदादिः, तयोरीशानं तन्नियन्तृत्वेन सर्वहं सर्वशक्ति स्वतन्त्रं जडाज्ञानतत्कायंजगदधिष्ठानत्वेन स्थितं तथा स्फुरवीत्यर्थः ॥ ३६॥ तवात्मविद्याधिपतिर्महेशो
मायां वशीकृत्य निजानुभूतिः । स्वतन्त्र प्रात्मस्थ उदारशक्ति
ब्रह्मैव शुद्ध परमेश्वरोऽभूत् ॥४०॥
विविधस्वरूपत्वं दर्शयन्नादी "मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्" ( श्वे० ४ । १० ) इति श्रुतिसिद्धं शुद्धस्यापि ब्रह्मणो मायोपहितत्वेन परमेश्वरत्वमित्याह-तत्रेति । प्रमात्रादिभेदस्फुरणे तद्धेतुभूतमायासम्बन्धे सति शुद्धं ब्रह्मैव परमेश्वरोऽभूदित्यन्वयः। तत्र हेतु:--मायामिति । मायावशीकरणे हेतुः-प्रात्मविद्याधिपतिरिति । एतदुपलक्षणं सकलैश्वर्यादीनाम् । तथा च समग्रैश्वर्यधर्मयशःश्रीवैराग्यज्ञानाधिपतिः, अत एव निजस्यासाधारण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com