SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रकरणम्। तत्कथं शृणु वेदान्तसिद्धान्तमतमादरात् । तव शङ्काकलङ्कासंस्पृष्टं यदि विपर्ययम् ॥ ३७॥ तहि व्यवहारदशायामुक्तदूषणानां कथमुद्धार इति शङ्कते-तत्कथमिति । समाधत्ते-शृण्विति । त्वदुक्तशङ्काकलङ्केनाऽसंस्पृष्टं वेदान्तसिद्धान्तमतम् । यद्विपर्ययशून्यं सम्यकप्रमाणसिद्धं तदादराच्छृण्वित्यर्थः । नहि श्रद्धाभक्ती विना वेदान्तमतश्रवणेऽधिकार इति भावः ।। ३७ ।। अनिर्वाच्याऽविद्या सकलकलनाकारणतया समावृत्याऽऽत्मानं निरवधि चिदानन्दममृतम् । प्रपञ्चाकारेण प्रचुरगुणयुक्ता परिणता प्रमात्राद्यध्यासं सृजतिविमलेऽहकृतितया॥३८॥ प्रतिज्ञातमर्थमुपपादयितुं भूमिकामाह-प्रनिर्वाच्येति । वस्तुतोऽपरिछिन्नं चिदानन्दस्वरूपममृतं नित्यमुक्तमप्यात्मानं स्वाश्रया स्वविषयाऽनाद्यनिर्वाच्या विद्या सम्यक् तत्प्रतिबिम्बगर्भिता आच्छाद्य सकलव्यवहारहेतुकल्पनाकारणतया प्रचुरगुणविशिष्टा प्रपञ्चाकारेण परिणता सती तत्राप्यहङ्कतिरूपेण परिणता सती विमलेऽत्यन्तविशुद्धतया सर्वव्यवहारानास्पदेऽपि चैतन्ये प्रमात्राद्यध्यासं सृजतीति योजना । तथा च परमार्थवस्तुनि प्रत्यक्तत्त्वेऽविद्याद्यध्यासमन्तरेण न कस्यापि व्यवहारस्य सम्भवः, तदुपहिते तु न कस्यापि व्यवहारस्यानुपपत्तिरिति भावः ॥ ३८॥ अविद्याधिष्ठानं प्रकृतिविकृतीशानमचलं निरीह निर्द्वन्द्वं सुखधनमबाध्यं समरसम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy