________________
१६० प्रत्यक्तत्त्वचिन्तामणौ नक तत्तेन प्रकाश्यमिति नियमः स्याच्चेत , तदाप्यतिप्रसङ्गः स्यादित्यन्वयः ॥ १६ ॥
चक्षुरादेरपि स्वोत्यज्ञानवेद्यत्वमापतेत् । विषयत्वन्तु नाद्यापि सिद्धं तस्याऽनिरूपणात्॥१७॥
अतिप्रसङ्गमेव दर्शयति-चक्षुरिति । चक्षुरादेरपि चक्षुर्जन्यज्ञानवेद्यत्वप्रसङ्गादित्यर्थः । विषयत्वे सति जनकं वेद्यमिति चेत्, नेत्याहविषयत्वमिति । तस्य विषयत्वस्याऽनिरूपणादित्यर्थः ॥ १७ ॥
ज्ञानस्य न गुणत्वेऽपि नियमा विषयग्रहे। प्रदीपगुणभा कुम्भं भासयत्यप्यकारणम् ॥१८॥
विषयत्वसिद्धावपि ज्ञानस्य गुणत्वं क्रियात्वं वा नोभयथापि नियमसिद्धिरिति । तत्रादौ ज्ञानस्य गुणत्वेन नियममाशक्य निरस्यतिज्ञानस्येति । ज्ञानस्य गुणत्वेऽपि स्वजनकविषयग्राहित्वनियमसिद्धिर्नास्ति, प्रदीपगुणस्य प्रकाशस्याजनकेऽपि घटे प्रकाशकत्वदर्शनादित्यर्थः ॥१८॥
क्रियात्वे तस्य वायवादिक्रियाणामनपेक्षिते। वस्तुन्यात्माऽऽश्रयाक्तेऽतिशयहेतुत्वदर्शनात् ॥१८॥
ज्ञानस्य क्रियात्वपक्षेऽपि दूषणमाह-क्रियात्वे इति । वाय्वादिक्रियाणाञ्चानुद्दिष्टेऽपि वस्तुनि आत्माश्रयाक्ते स्वाश्रयसंयुक्त तृणादावतिशयहेतुत्वदर्शनादित्यर्थः ॥ १६ ॥
अथ ज्ञानाश्रयस्यात्मवस्तुनो निष्कलत्वतः। न सर्ववस्तुसंयोग इति नातिप्रसञ्जनम् ॥ २० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com