________________
पञ्चमं प्रकरणम् ।
१८६
मास्तु तर्हि प्रमातृत्वं तद्विना चैतन्येनैव विषयप्रकाशः सेत्स्यतीति शङ्का मनूयाऽतिप्रसङ्गेन दूषयति — प्रमातृत्वमिति । अन्तरेणैव प्रमातृत्वं चैतन्येन विषयप्रकाशे तस्य सर्वगत्वेन सर्व युगपत्प्रकाशेतेति प्रतिकर्म्मव्यवस्था न सिद्ध्येदित्यर्थः ॥ १२ ॥
तार्किकादिमतेऽप्येवं सर्वगात्मनि चेत्प्रथा । जायमाना तदा सर्वभानं युगपदापतेत् ॥ १३॥
एवं वेदान्तिसांख्ययेोर्मते प्रतिकर्म्मव्यवस्थानुपपत्तिमभिधाय तार्किकादिमते तदनुपपत्तिमुपपादयति - तार्किकादिमते इति । तन्मते किं सर्वगतात्मनि जायमानं ज्ञानं यावदात्मसमवायि ? उत शरीरावच्छिन्नात्म प्रदेशसमवायि ? तत्राद्यं दूषयति — सर्वगात्मनीति ॥ १३ ॥
यावदात्मगतं ज्ञानं युगपत्सर्वभासकम् । भवे नियामकाभावाच्चेद्धर्मादिनियामकम् ॥ १४ ॥ सुखदुःखात्मका भागो धर्माधर्मफलं भवेत् । तावुपेक्ष्यतृणादेस्तु भासने न नियामका ॥ १५॥
एतदेवेोपपादयति — यावदिति । नियामकाभावाद युगपत्सर्वावभासप्रसङ्गान्नाद्य इत्यर्थः । धर्माधर्मौ नियामकाविति चेत्, न तयो: सुखदुःखजनकविषये तथात्वेऽपि उपेक्षखोयतृणादि सर्ववस्तुध्वनियामकत्वादिति द्वयोर्योजना | १४–१५ ॥
यस्य ज्ञानस्य यद्धेतुः प्रकाश्यं तेन तद्भवेत् । इत्येवं नियमः स्याच्चेत्तदाप्यतिप्रसञ्जनम् ॥ १६ ॥
उपपत्त्यन्तरमाशङ्क्य निरस्यति — यस्येति । यस्य ज्ञानस्य यज्ज
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com