________________
पञ्चमं प्रकरणम्।
१८७ धिष्ठानारोप्ययारेकस्मिज्ञाने भासमानत्वमात्रमध्यासव्यापकं तच्चात्राप्यस्त्येवेत्यभिप्रेत्याह-अध्यास इति। अध्यासोऽहमिति ममेत्येवञ्च पुंसां सर्वानाश्रयत्वेन दृश्यत एवेत्यविवादम् । तत्र तादात्म्यसंसर्गाध्यासयोर्मध्ये निर्विकल्पेऽहं ममेत्यादिकल्पशून्येऽपि प्रतीचि 'प्रहम', इति महान भ्रमः-सर्वाध्यासमूलत्वेनात्यन्तानर्थरूप इत्यर्थः ॥५॥
नन्वेवं भासमानेऽस्मिन्निर्विकल्पतया विभौ। स विकल्पाहमेोऽध्यासश्चैतन्येनैव सम्भवेत् ॥६॥
अध्यासमाक्षिपति-नन्विति । न तावनिर्विकल्पतया भासमानेऽस्मिंश्चैतन्येऽपरिच्छिन्ने सविकल्पस्याहङ्कारस्याध्यास: सम्भवति, तथाविधस्याऽदृष्टचरत्वात् । लोके हि सविकल्पके शुक्तयादौ सविकल्पस्य रजतादेरध्यासो दृष्टः, न तु निर्विकल्पे वस्तुनि कुत्राप्यध्यासो दृष्टचर इति भावः ॥ ६ ॥
न मातृत्वादिसंयुक्ततया भानेऽपि सम्भवः । मातृत्वादेरहङ्कारपूर्वकत्वादहकृतेः ॥७॥ ननूक्तरीत्या प्रमातृत्वादिना सविकल्पे वस्तुन्यध्यासो भविष्यतीति नेत्याह-नेति । प्रमातृत्वादिविकल्पविशिष्टतयाऽवभासमाने ऽपि प्रत्यगात्मनि नाहतेरध्यासः सम्भवति, प्रमातृत्वादेरहदारपूर्वकत्वादिति योजना ।। ७ ।।
न वा पूर्वाहमुत्थेन प्रमातृत्वादिहेतुना। चितः स्यात्सविकल्पत्वं संस्कारेणाऽप्यनादिना॥८॥
ननु पूर्वपूर्वप्रमातृत्वाद्यध्यासस्योत्तरोत्तरमपि प्रमातृत्वाद्यध्यासं प्रति संस्कारद्वारा हेतुत्वं किन्न स्यात् ? अध्यासप्रवाहस्यानादित्वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com