________________
पञ्चमं प्रकरणम् ।
स्वज्योतिरात्मनि समानविशेषभावशून्येऽप्यनादिविपरीतधियोऽवभा स्वाविद्ययाऽहमिति संसृतिहेतुभूतेाऽध्यासाभिधो व्यवहृताववभाति सद्वत् ॥४॥
-
ननु मनोवचनाद्यतीते सामान्य विशेषभावशून्ये प्रत्यगात्मतत्त्वे कथमध्यासः ? लोके सामान्यतेो ज्ञाते विशेषतोऽज्ञाते शुक्त्यादा रजताद्यध्यासेो दृष्टः । आत्मनि तु तथा न सम्भवति । यत्रापरोचाध्याधिष्ठानत्वम्, तत्रेन्द्रियसम्प्रयुक्तत्वं विषयत्वञ्चेति व्याप्तिः । तत्र व्यापकाभावादात्मनेोऽधिष्ठानत्वं न सम्भवतीत्याशङ्कयाह – स्वज्योतिरिति । स्वप्रकाशरूपे सामान्यविशेषभावशून्येऽपि प्रत्यगात्मनि स्वाविद्ययाऽहमित्यनादिविपरीतधियोऽवभासः सत्यानृतमिथुनीकरणरूपोऽध्यासाभिधः संसृतेर्हेतुभूतो व्यवहारदशायां सद्वदाभाति — वस्तुतो मिथ्या सन्नपि सद्वत्प्रतीयते इति योजना । अयमर्थः - " सत्यं प्रत्यगात्मा स्वयंप्रकाशत्वादिविषयोऽनंशश्च, तथाप्यनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनः सूक्ष्मस्थूलशरीरेन्द्रियावच्छेदेनानवच्छिन्नोऽपिवस्तुतावच्छिन्न इव, अभिन्नोऽपि भिन्न इव, अकर्त्ताऽपि कर्त्तव प्रभोक्ताऽपि भोक्तेव, प्रविषयोऽप्यस्मत्प्रत्यय विषय इव जीवभावमापन्नोऽवभासते " ( भामती ० १ । १ । १ ) । अतः स्वप्रकाशस्य स्वतेाऽविषयत्वेप्यौपाधिकरूपेण विषयत्वान्न काचिदनुपपत्तिरिति । ननु स्वताऽविषयत्वमैापाधिकरूपेण विषयत्वमिति किमर्थं व्यवस्था ? स्वत एव शुक्त्यादिवद् ग्रहणाग्रहणे किन्न स्याताम् ? इति चेत्, न; दृष्टान्तवैषम्यात् । नहि शुक्यादिवञ्चिदेकरसस्याऽऽत्मनश्विदंशे गृहीतेऽगृहीतं किञ्चिदस्ति । तथाचाहुरत्रभवन्तो वाचस्पतिमिश्रा:"न खल्वानन्दनित्यवित्वादयोऽस्य चिद्रपाद्वस्तुतो भिद्यन्ते येन तद्ग्रहेऽपि न गृह्यरेन; गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्य
२४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१८५
ng
www.umaragyanbhandar.com