________________
चतुर्थ प्रकरणम् ।
१८१
यस्य भक्तिलेशेन रत्यङ्करोत्पत्या सम्यग् भवति समुत्पद्यते; तमहं वराकोऽपि सकलजगद्वन्धं कृष्णं भक्तानामनन्यशरणानां संसारक्लेशहरं भगवन्तं वासुदेवमेवावलम्बे शरणं व्रजामीति योजना ॥ ६० ॥
दृश्यातिगं परमनन्तमशेषहेतुं संसारवार्द्धपरपारमल न्यमूर्तिम् ।
क्रीडन्तमद्भुतपदं व्रजराजसूनुं
वृन्दावने व्रजवधूभिरहं पप्रये ॥ १ ॥
इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्दविद्वत्कृतार्या प्रत्यकतत्त्वचिन्तामणिव्याख्यायां स्वप्रभामधायां प्रत्यगात्मनि संसृतिनिराकरणमयूखाभिधं चतुर्थ प्रकरणं समाप्तिमगमत् ॥ ४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com