________________
१७६
चतुर्थ प्रकरणम् । प्रतो मुमुक्षुरनात्मज्ञदृष्टिमनादृत्य विद्वदृष्टिं समाश्रयेदित्याहयथेति । यथा रज्जुरविकृता सती भ्रान्त्या भुजगाकारेण भाति, तथाऽविकृतं ब्रह्मापि चिद्वस्तु भ्रान्त्या जगदाकारण। विचारदृष्टया न रज्जुः सो भवति, न च विमलं ब्रह्म जगदिदं भवति । एवं धीरो मुमुक्षुर्विशेषेण बुद्ध्वा तत्त्वं साक्षात्कृत्य, निजधिया स्वरूपाकारवृत्त्या जडबुद्धिं देहा. द्यात्मबुद्धिं त्यजतीत्यर्थः ।। ५७ ॥
तथा चाज्ञातेऽस्मिन् सुखधनपदे ब्रह्मणि परे
जगद्भानं सर्वा व्यवहृतिरपीहाऽस्तु च मृषा। न तेनासङ्गेऽस्मिन् क्षतिरपि मनागस्त्यविकृते
चिदानन्दे विष्णैा स्वत इह विमुक्तेश्रुतिमते॥५॥ अनिर्वाच्याज्ञानपरिकल्पितविश्वं नाधिष्ठानं ब्रह्म स्पृशति, ततश्च नित्यशुद्धबुद्धमुक्तस्वभाव ब्रह्मैव कालत्रये वरीवर्तीति फलितमाहतथा चेति । सुखैकरसे ब्रह्मणि परे मायाद्यतीवे प्रत्यगभिन्ने अज्ञानोपहिते जगद्भानमस्तु, सर्वा व्यवहृतिरपि इहाधिष्ठानेऽनिर्वाच्याऽस्तु च । तेन जगत्प्रतिभासेनानिर्वचनीयव्यवहारेण वा अस्मिंश्चिदानन्दे ब्रह्मणि, विष्णा व्यापके, असङ्गे वस्तुतो व्याप्यव्यापकभावासंस्पृष्टे, प्रत एवाविकृते सर्वविकारातीते, स्वतो विमुक्ते, श्रुतिसिद्धान्तरहस्ये, इह प्रत्यगभिन्ने मनागपीषदपि क्षतिरज्ञानतत्कार्यसम्पर्करूपहानिर्नास्ति, स्वरूपमहिम्नवाज्ञानतत्कार्य्यस्य बाधितत्वादित्यर्थः ॥ ५८॥
अतो ब्रह्मज्ञानाच्छवणमननध्यानजनिता
दविद्याध्यस्ता सा जनिमृतिमयी संसृतिरियम् । विनश्येत्तद्धेती प्रविलयमिते ज्ञान उदिते प्रतीचि ब्रह्मैक्ये जयति निजरूपे स्थित इति॥५६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com