________________
१७६
प्रत्यक्तत्त्वचिन्तामा द्वारैवेमे ऽदृष्टादयो विकारा जगद्वैचित्यनिर्वाहका हीति श्रुतिस्मृतिविद्वज्जनानुभवप्रसिद्धेऽविकृतसुखे निर्विकारकूटस्थब्रह्मानन्दस्वभावेऽज्ञानशबले मायोपहिते चैतन्येऽध्यस्ताः परिकल्पिताः, न स्वतन्त्रा इत्यर्थः ॥ ५२ ॥
अविद्याकार्य्यत्वादखिलमिदमाभासमनृतं
प्रतीतेः सत्त्वं नो पृथगपि भजेत्स्वामिकमिव । नहि स्वप्ने सत्त्वं पृथगनृतमाभासनमृते • चिदध्यस्ताखादेर्भवति नयसिद्धं अतिमतम्॥ ५३॥
उक्तं ज्ञातसत्त्वं जगतो निगमयति-अविद्येति । अखिलमिदं जगदाभासरूपं शुक्तिरजताभासमिवाऽविद्याकार्यत्वाद्धेतोरनिर्वाच्यमिदं प्रतीतेः पृथकसत्त्वं न भजेत् स्वाप्निकप्रपञ्चजालमिव । स्वप्ने आभासनं प्रतीतिस्वहतेऽनृतमनिर्वाच्यमाभासनमन्तरेण चिति द्रष्टरि अध्यस्तावादेः पृथकसत्त्वं नहि भवति। तस्मात्प्रपञ्चस्यानिर्वाच्यस्य ज्ञातसत्त्वं श्रुतिन्यायसिद्धमित्यर्थः ॥ ५३ ।।
जगत्कार्य हेतुः सदचलमिति श्रोतवचनं
प्रधानादेहतार्जगति च निरासाय भवति। न कायं नो हेतुः परपदमिति श्रौतवचसा
मखण्डे तात्पर्य यत इति मतं वेद विदुषाम्॥५४॥ ब्रह्मकारणत्ववादिनीनां श्रुतीनां तात्पर्यमाह-जगदिति । जगकार्य भवति, हेतुः कारणं सद्रूपं ब्रह्म कूटस्थम्, इति श्रोतवचनं जगति परपरिकल्पितप्रधानपरमाण्वादेः कारणत्वस्य निरासाय भवति। वस्तुवस्तु परपदं परमात्मतत्त्वमवाङ्गनसगोचरं "तदेतद्ब्रह्मापूर्वमनपरम्"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com