________________
चतुर्थ प्रकरणम् ।
इह ब्रूमः कार्य्यानुगुणमुचितं कारणमिदं न काय्यं सत्यं स्याद् व्यभिचरति दिक्कालत इदम् । न चासत्यं भाति व्यवहृतिदशायां क्षममितेाऽ
निर्वाच्यं कार्य्यं तदनुगुणमज्ञानमुचितम् ॥ ४८॥
१७३
समाधानं प्रतिजानीते - इहेति । अस्मिन् पूर्वपक्षे प्राप्ते सिद्धान्तं ब्रूमः । अविद्यायाः प्रपञ्चं प्रति कारणत्वं कथं सिद्धातीत्यपेक्षायां वक्तव्यमाह — कार्येति । कार्य्यस्याऽनिर्वाच्यस्याऽनुगुणमेव कारणमिदमविद्याख्यम, कार्य्यं न तावदात्मवत्सत्यम्, यत इदं दिक्काल तो देशकालादिपरिच्छछेदेन व्यभिचरति 1 न चाऽसत्यं शशशृङ्गादिवत्तुच्छम् यता व्यवहारदशायामर्थक्रियासमर्थ भाति । न चोभयात्मकम्, विरोधात् । इतः कार्य्यं जगदनिर्वाच्यम्, तदनुगुणं कारणमध्य निर्वाच्यमज्ञानमेवाचितमित्यर्थः ॥ ४८ ॥
श्रुतीनां तात्पर्य्यादपि सुखचिदद्वैतविषये
न सत्यं कार्य्यं स्याज्जगदिदमविद्यादिरचितम् । न जायेताऽसत्यं क्वचिदपि विषाणं नृशशयेाः स्वसत्तासम्बन्धे। जनिरपि कथं सत्त्वविरहे ॥ ४८ ॥
न केवलकार्थ्यानुगुणत्वादेवाऽज्ञानं कारणत्वेन कल्प्यते, अपि तु श्रुतिप्रामाण्यान्यथानुपपत्तेरपीत्याह श्रुतीनामिति । सुखात्मनि चिद्वैते वस्तुनि विषये सर्वासां श्रुतीनां तात्पर्य्यादपि न सत्यं कार्य जगत्, तस्य सत्यत्वे कथमद्वैतश्रुतीनां प्रामाण्यं स्यात् ? तत्तस्माच्छुतिप्रामाण्यान्यथानुपपत्तेरपि जगदिदमविद्यातत्कार्य्यकामादिभिर्विचित्रं ब्रह्मणि कल्पितमित्यर्थः । सर्वथा तुच्छत्वमपि नास्ति, कार्यत्वव्यावातादित्याह — नेति । असत्य मलीक चेत्कार्य्य जगत्, न जायेत ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com