________________
चतुर्थ प्रकरणम् 1
(बृ० ४|३ | १०) इति श्रुतेः, मायामात्रन्तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति न्यायाच्च स्वप्नसृष्टे र्मिथ्यात्वसिद्धिः । अतः प्रातीतिक स्वाप्नपदार्थ विषयकव्यवहारो यथा भ्रान्त्यैवेन्द्रियान्वयव्यतिरेकानुविधायी तथा नाग्रदृश्ये जगत्यपि प्रातीतिकत्वाविशेषादियं व्यवहृतिर्व्यवहारोऽपि भ्रान्तिकल्पिततया तदनुरूपेन्द्रियगणान्वयव्यतिरेकानुविधायिनीत्यर्थः । प्रातीतिकत्वमेव दर्शयति - अविद्येति । जाग्रत्स्वप्नयोरवान्तरभेदे सत्यपि प्राविद्यकत्वाविशेषात् कल्पितैरेव करणैरुभयत्र व्यवहारोऽस्तु न काचित् क्षतिरस्तीत्यर्थः । तस्मात्करणजन्यत्वं प्रपञ्चज्ञानस्य प्रमात्वे हेतुर्न भवतीति राद्धान्तः ॥ ४४ ॥
१७१
अता व्योमादीनां प्रकृतिविकृतीनां जनिम्तामविद्य वाध्यस्तात्मनि चितिकला कारणमलम् । विशेषेोपादानं यदपि तदपि स्वप्नवदिदं
ह्यनिर्वाच्यं कार्य्यं जनयति तथा कारणमतः ॥ ४५ ॥
फलितमाह-- श्रत इति । यस्मात्प्रतीतिमात्रं सत्त्वं प्रपञ्श्वस्याता व्योमादीनां कार्य्यकारणरूपायामुत्पत्तिमतां चित्प्रतिविम्बगर्भा आत्मन्यध्यस्ता अविद्येव कारणमलमत्यन्तासम्भावितप्रदर्शने समर्था 1 कथं तर्हि मृद्घटादीनां लोके कार्य्यकारणभावमादाय घटाद्यर्थनां सुदाद्युपादानमित्यपेचायामाह - विशेष इति । यदपि विशेषोपादानमविद्या कार्य्य मृदादीनामुपादानं घटादिनिष्पत्तये, तदपि स्वप्नवत् यथा स्वप्ने कल्पितकुलालेन कल्पितमृदाद्युपादाय कल्पित एव घटादी रच्यते तथाऽत्रापि बोद्धव्यमित्यर्थः । "योग्यं येोग्येन सम्बध्यते" इति न्यायेनानिर्वाच्यम्, हीति विद्वत्प्रसिद्धम्, कार्य घटादिरूपम्, अतस्तथैव कार्य्यानुरूपमेव कारणमविद्याख्यं जनयत्युत्पादयतीत्यर्थः ॥ ४५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com