________________
प्रत्यक्तत्त्वचिन्तामणी भ्रमव्यावृत्तत्वं न च जगति बाध्यत्वकथना
दतोऽन्यत्स्यादान चकिमपि नानास्ति विमले। इति श्रुत्या कार्येऽनृततमशरीरत्वमुदितं ___ मरीच्यम्भारज्जावहिरिव जगदाध्यमुचितम्॥४०॥
न केवलं युक्तयैव प्रपञ्चस्य मिथ्यात्वमपि तु श्रुतिसिद्धमपीत्याहभ्रमेति । जगति विषये भ्रमवैलक्षण्यं नास्ति, बाध्यत्वकथनात् । श्रुतिस्मृतिसहरिति शेषः । तत्र श्रुतिं दर्शयति-अत इति । अतो ब्रह्मणोऽधिष्ठानादन्यदध्यस्त कार्यकारणरूपं जगदातमभावपीडितं कालत्रयेऽपि बाधितमिति यावत् । अत्रैव "नेह नानास्ति किञ्चन" (बृ० ४ । ४ । १६) इति श्रुत्यन्तरमर्थत: पठति-न चेति । इहेति यदस्यार्थे विमले स्वच्छे ब्रह्मणि किमपि नाना विश्वाकारेण भासमानं नास्तीति श्रुत्या विश्वस्मिन्कार्ये भूतभौतिकप्रपञ्चेऽनृततमशरीरत्वमत्यन्तमिथ्यात्वमुदितं कण्ठरवेणोक्तम, तस्मान्मरीचिसमूहे जलमिव, रज्जौ सर्प इव, ब्रह्मणि जगद्वाध्यम्-मिथ्यात्वेन तत्त्वज्ञानबाधाहमेवो. चितमित्यर्थः ॥ ४०॥ प्रमाणत्वेनैवाभिमतकरणानां भवतु वा
ऽखिलाधिष्ठानत्वादविदिततयात्मैव विषयः। जगन्नास्त्यज्ञातं ह्यतिजडतया ज्ञानविकृतिः
प्रमाणानां यस्मादविदितपदार्थोऽस्ति विषयः॥४१॥ एवं प्रपञ्चस्य भ्रान्तमात्रशरीरत्वं प्रसाध्य तद्विषयकज्ञानसाधने. न्द्रियाणां प्रामाण्यमेव नास्तीति वक्तुमुपक्रमते-प्रमाणत्वेनेति । प्रमाणत्वेनाभिमतानां चक्षुरादिकरणानामज्ञातार्थविषयता वाच्या। तथा चाखिल विश्वाधिष्ठानत्वादविदिततयाऽज्ञातरूपेणात्मैव विषयः। हि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com