________________
चतुर्थ प्रकरणन् । तथा जायद्विश्वं भ्रममयमिहाध्यक्षगमितं
न वाऽध्यक्ष हेतुर्जगदनुभवे तत्वजनने ॥ ३८ ॥ भ्रान्तिज्ञानप्रपञ्चज्ञानयोस्तद्विषययो: शङ्कितं वैषम्यं परिहरतिइतीति । स्वाप्नज्ञानजायज्ज्ञानयोस्तद्विषयोश्च भेदो न भवति । यथा स्वप्ने भ्रान्तिरूपाध्यक्षादिप्रमाणबल्लेन सिद्धं भ्रममयं स्वाप्नं वस्तु तथैव जाग्रत्कालीनं विश्वं भ्रमकार्यमिह जागरे कल्पिताध्यक्षादिना गमितं ज्ञापितम् । अतः प्रत्यक्षादिप्रमाणं जगतो घटादिविश्वस्यानुभवविषये यत्सत्त्वजननं तत्र हेतुर्न भवतीति योजना ॥ ३८॥
अविद्याकार्येऽस्मिञ्जगदनुभवे नास्ति किमपि
स्वतः सत्यं योगी विषयकरणादेरपि मृषा। यथा यक्षो लोके बलिरपि तथा भाणकमिति
स्वतः सत्ताशून्ये क्रियत इह सत्ता न करणैः ॥३८॥ तयाः साम्ये कारणसाम्यं हेतुत्वेनाह-अविद्येति । अस्मिन् प्रत्यक्षादिसिद्ध जगदनुभवेऽविद्याकायें इति हेतुगर्भ विशेषणम्, प्राविद्यकत्वात्किमपि वस्तु स्वतः सत्यं नास्ति, स्वाधिष्ठानवृत्तित्रैकालिकाभावप्रतियोगित्वात् । सर्वस्याप्याविद्यकस्य योगो विषयेन्द्रियसन्निकर्षविषयो घटादिः, करणानीन्द्रियाणि, प्रादिशब्देनालोकादेव्याप्तिलिङ्गादेश्व ग्रहणम् । सर्वेषामपि मृषात्वं वदन् सन्निकर्षो विषयकरणादर्भषेत्याहत्य वदति। तेन प्रत्यक्षादिजन्यस्वं प्रपञ्चज्ञाने विशेष इत्युक्तं परास्तम् । नहि मिथ्याज्ञानकाय॑स्य प्रपञ्चसाधकं प्रत्यक्षादि सत्यम् , यता लोके यज्ञानुरूपो बलि रित्याभाणकम् । न वा स्वतः सत्ताशून्ये वस्तुनि करणैरिन्द्रियादिभिः सत्ता क्रियते । नहि व्याम्नि स्वतः सत्ताशून्यस्य नीलवर्णादेः सत्ता स्वच्छचतुरादिभिरपि सम्पादयितुं शक्येति भावः ।। ३६ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com