________________
प्रत्यक्तत्त्वचिन्तामा काले भ्रमकाले वा मिथ्याध्यासजनितं वस्तु पृथङ्नास्ति, प्रतीतिमात्रशरीरत्वादित्यर्थः ॥ ३५ ॥
ननु भ्रान्तिज्ञानाज्जगदनुभवे कारणकृतो
विशेषस्तद्वत्त्याद्विषयकृत पाजानत इति। जगद्धीः प्रत्यक्षाद्यखिलबलसिद्धाभ्रममृते
भ्रमज्ञानं नैवं कथमिह तयोः साम्यमुदितम् ॥३६ ॥ भ्रमात् पूर्व सपा न भवति तथेदं तु न जगद्
यतः पूर्वं तस्येन्द्रियविषयसंयोगत इतः। मतं सत्त्वं लोकेऽविदितमपि नैवं भ्रमजने
रतो भ्रान्तिज्ञानाज्जगदनुभवे भेद उचितः॥३७॥ तत्र दृष्टान्तदाान्तिकयोवैषम्यं शकते-नन्वित्यादिद्वाभ्याम् । यद्यपि भवदुक्तरीत्या प्रपञ्चभ्रान्तिज्ञानयोन भेदः प्रतिभाति । तथाप्याजानत: स्वभावत एव रज्जुसर्पादिज्ञानादाकाशादिप्रपञ्चज्ञाने कारणकृता विषयकृतश्च विशेषोऽस्ति । प्रपञ्चज्ञानस्य प्रत्यक्षादिप्रमाणजन्यत्वम्, सर्पज्ञानस्य त्वविद्याजन्यत्वम् । प्रपञ्चज्ञानविषयोऽज्ञातसत्त्वं घटादिः। सर्पज्ञानविषयः प्रतीतिमात्रशरीरज्ञातसत्त्वं सर्पादिः । प्रपञ्चज्ञानस्येन्द्रियसन्निकर्षजन्यत्वात् ज्ञानात्पूर्वमपि विषयसत्त्वमावश्यकम् । न तु भ्रान्तिज्ञानस्येव प्रतीतिमात्रसत्त्वम् । तस्माद् भ्रान्तिज्ञानप्रपञ्चज्ञानयोर्बहुवैषम्यात् कथं तयोः साम्यमुक्तम् ? इति द्वयोः सक्षितार्थः ॥ ३६-३७ ॥ इति प्राप्त बमो न भवति भिदा स्वाप्नजगतो यथा स्वाप्नाध्यक्षाद्यखिलबलसिद्धं भ्रममयम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com