________________
चतुर्थ प्रकरणम् ।
१६५ सिद्धः सततमेव प्रपञ्चाभाव इति सिद्धान्तः । द्रष्टुरात्मनोऽविनाशित्वात्तत्स्वरूपभूता दृष्टिरप्यविनाशिनीति सुषुप्तेऽप्यात्मा पश्यत्येव । परन्तु यद् द्वितीयमन्तःकरणं प्रमात जाग्रदादा पश्येत, तदत्र नास्ति । ततोऽन्तकरणादप्यन्यच्चक्षुरादिकरणम् , तदप्यत्र नास्ति । यथा यच्च विभक्तं रूपादिविषयजातम्, तदप्यत्र सुषुप्तौ नास्तीत्यात्मनो विशेषदर्शनाभावो युक्तः, विशेषदर्शनकारणभूतानां प्रमातृविषयाणामभावादिति श्रुतेरर्थः ।। ३४ ॥
• तथान्या प्राणादेरनिशमवदत्सृष्टिमपि गी.
स्ततोऽवस्थास्वैक्यानुभव इह विश्वस्य च मृषा। न सर्पभ्रान्तेः स्याज्जगदनुभवे भेद उचितः प्रतीतेरन्यन्न क्वचिदपि मृषाध्यासजनितम् ॥ ३५॥
सुप्तोत्थितस्य पुनः प्राणादेः सृष्टिर्भवतीत्यपि श्रुतिसिद्धमित्याहतथेति । यथा पूर्वोक्तश्रुत्या सुप्तौ सृष्टिविलयः कण्ठरवेणोक्तः तथैवाऽन्या श्रुति: “स यदा प्रतिबुध्यते" इत्युपक्रम्यानिश प्रत्यहं प्राणादेः सृष्टिमप्यवदत् वदति । “यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एव एकधा भवति तदैनं वाक् सर्वैर्नामभिः सहाप्येति, चक्षुः सर्वै रूपैः सहाप्येति, श्रौतं सर्वैः शब्दैः सहाप्येति, मनः सर्वैयानैः सहाप्येति, स यदा प्रतिबुध्यते यथाग्नेलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः' ( कौ० ३।३) इति तत: श्रुतिप्रमाणादेवावस्थासु विश्वस्य घटादेः प्रपञ्चस्यैक्यानुभव इह व्यवहारभूमा मृषैव । अत एव सर्पभ्रान्तेः सर्पभ्रमानुभवाद् जगदनुभवे भेद उचिता न भवति, यतः प्रतीतेरन्यत्क्वचिदपि जाग्रत्काले स्वप्न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com