________________
चतुर्थ प्रकरणम्।
१६३ प्रसिद्धशुक्तिरूप्यरज्जुसर्यादैा तथात्वस्य द्योतकः । अत इदं जगदेहादिरूपमनर्थः प्रतिकूलरोगादिभिः, अर्थस्तत्तद्विषयभोगानुकूलस्वास्थ्यादिभिः, तद्विषयं तद्रूपमनर्थार्थरूपं ज्ञातमेव सद्भवति । न च प्रतीतेः प्रागज्ञातमपि सत् किंचिद्वस्तु व्यवहारयोग्यं भवति । पश्चाद्वा प्रतीतिविलवादूर्ध्व न च भवति । तत्र हेतु:-भ्रान्तिजनितमिति । प्रतीतिमात्रशरीरत्वाद् भ्रान्तिजन्यस्येत्यर्थः ।। ३१ ।। स एवायं कुम्भस्तदिदमिह वेश्मेति धिषणा
भवेत्साम्याद्यद्वद्युगपदहिभान जि नृणाम् । न चान्योऽन्याविद्याकृतभुजगमाज्ञातुमुचित
स्तथाऽत्र द्रष्टव्यं तमसि किससम्भावितमहा॥३२॥ ननु द्वैतस्य प्रतीतिमात्र शरीरत्वे तदेवेदं गृहम्, सेोऽयं घट इत्यादि. प्रत्यभिज्ञा न स्यात, तस्याः पूर्वसंस्कारसहकृतचक्षुरादिजन्यत्वादित्याशङ्क्याह–स एवेति । इह भूतले स एवायं कुम्भः, तदेवेदं गृहमिति धिषणा प्रत्यभिज्ञा प्रातीतिकवस्तुनः प्रतीतिभेदेन भेदेऽपि साम्यात् सेयं दीपज्वालेत्यादिवत्सादृश्याद् भवति। यद् येन प्रकारेण बहूनां नृणां लजि पुष्पमालायामहिमानं सर्पभ्रमावभासो युगपदेकदैव भवति। तत्र स्वस्वाविद्याकल्पितसक्याभावेऽपि यथा तेषामेक एव सर्पः सर्वैरनुभूयते । न च अन्याविद्याकृतभुजङ्गमन्य आज्ञातुमुचितः । अन्यान्तःकरणप्रतिबिम्बितचैतन्यनिष्ठाविद्यात्मको भ्रमस्तदन्तःकरणवृत्तेदुज्ञेयत्वात्ततोऽन्येन ज्ञातुमशक्य इत्यर्थः । तथाऽत्रापि सत्यत्वेना. भिमतव्यवहारभूमौ प्रातीतिकघटादीनां प्रतीतिभेदेन भेदेऽपि साहश्यादेव प्रत्यभिज्ञानं भविष्यतीति नानुपपत्तिरित्यर्थः। ननु कथमेतस्यादित्यत आह-तमसीति । अहो आश्चर्यमेतत, यत्त्वया स्वप्नादास्वशिरश्छेदादिकमत्यन्तासम्भावितमनुभूयापि न सम्भाव्यते। तमसि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com