SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रकरणम् । १६१ प्राद्य, स्वानखोरथादीनां तत्समये व्यवहारलाधकत्वं सर्वलोकसिद्धमित्यर्थः। बोधस्तत्त्वज्ञानं मृषाबन्धमनिर्वाच्याविद्याकार्य्यमविद्यानिवर्त्तनेन विदलयति निवर्त्तयतीत्यर्थः । मिथ्याबन्धस्य तत्त्वज्ञानेन बाधितत्वात्स्वरूपावस्थानलक्षणो मोक्षः स्वत: सिद्धत्वात्सुलभः। श्रुतीनां मतं तात्पर्य विषयोऽद्वैतं परब्रह्मतत्त्वं न च कोपं ब्रजति–जगतो मिथ्यात्वे सति एवैतत्सर्व सिद्ध्यतीत्यर्थः ॥२८॥ अविद्यायां सत्यामनृतमिदमेवं मतिरपि प्रमात्राद्यध्यस्तं श्रुतिवचनजोदेति न ततः। क्रियाकाण्डे ज्ञानेऽप्यमिति ममेत्याद्यनुभवात् प्रवृत्तिः संसिद्धा भ्रमयुतधियां वैदिकपथे ॥२८॥ ननु जगतो मिथ्यात्वे 'स्वर्गकामो यजेत" "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन" (बृ. ४ । ४ । २२) इति "शान्तो दान्त उपासीत" इत्यादिशास्त्रञ्च साध्यसाधनबोधकमनर्थकं स्यादित्याशक्य किं शास्त्रानर्थक्यापादनं विद्वांसं प्रति ? आहोस्विद् अझं प्रति ? नाद्यः, इष्टापत्तेः । न हि तज्ज्ञं प्रति किंचिच्छास्त्रं विधत्ते, तस्य कृतकृत्यतया साध्यसाधनप्रत्ययबाधात् । द्वितीयश्चेत्, तत्राह-अविद्यायामिति । सत्यामविद्यायां प्रमात्रादिजगदध्यस्ततयाऽनृतं मिथ्येत्येवं मतिर्निश्चयात्मिका बुद्धिरपि अतिवचनजन्या नोदेति । ततश्च मिथ्यदमिति ज्ञानाभावात् क्रियाकाण्डे "स्वर्गकामो यजेत' इत्यादौ कर्मप्रतिपादके शास्त्रे ज्ञानेऽपि तत्त्वज्ञानसाधनप्रतिपादके शास्त्रे 'तमेतम्' इत्यादौ वेदान्तविचाररूपश्रवणादी तत्त्वज्ञानसाधनेऽपि वैदिकमार्गे प्रवृत्तिभ्रमणदेहाद्यभिमानेन युता धीर्येषां तेषामहं ब्राह्मणोऽमुकशम्र्मेति, ममेदं गृहं कलत्रमिति, प्रहं विरक्तो ममायमाश्रम इत्याद्यनुभवादेव सम्यक्सिद्धा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy