SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १५४ प्रत्यक्तत्त्वचिन्तामणी अविद्या ज्ञानादिशब्दवाच्या तदुपहितस्येश्वरस्य चिद्व्योम्नश्चिन्मात्रस्य ब्रह्मणो विवाऽन्यथाप्रतिभासः, "तत्त्वादच्युतस्यान्यथाप्रतिभासो विवर्त्तः” इत्युक्तेः। यथा सर्परजताद्यात्मना रज्जुशुत्तयादेः । विवर्त्त इति भावे कर्मणि च घन् । तेन ज्ञानाध्यासविषयाध्यासयोः संग्रहः । तथा च सा मायैवाऽविद्या, नान्या, तयोर्लक्षणसाम्यात्, तत्त्वावभास. विरोधित्वे सति विपरीतावभासहेतुत्वरूपं लक्षणमुभयत्र वर्तते इति भावः । न च "स्वाश्रयव्यामोहहेतुरविद्या", "तमव्यामोहयन्त्यन्यव्यामोहहे. तुर्माया'' इति लक्षणभेदाद् भेदोऽस्त्विति वाच्यम् । अव्यामोहस्य तत्त्वज्ञानप्रयुक्तत्वात्, अङ्गुल्यावष्टम्भादिना बुद्धिपूर्वचन्द्रद्वित्वादिप्रतिभासे दर्पणे मुखादिप्रतिभासे चाविद्याया अपि खाश्रयव्यामोहादर्शनात् । प्रत एवं कर्तुः स्वातन्त्र्यपारतन्त्र्याभ्यामपि न भेदप्रत्याशा। एतेनेश्वरस्याविद्याश्रयत्वे भ्रान्तत्वापत्तिरपि निरस्ता, विरोधज्ञानाऽनास्कन्दितविपर्ययस्यैव भ्रान्तत्वापादकत्वात् । अन्यथा भ्रान्तभ्रान्तिज्ञसङ्करापत्तेः । तस्मात् तरत्यविधा वितता हृदि यस्मिन्निवेशिते । योगी मायाममेयाय तस्मै विद्यात्मने नमः॥ इति स्मृतावविद्यां मायामिति सामानाधिकरण्यात, ज्ञाननिवर्त्यत्वाच्च न मायाविद्ययार्भेदः। व्यवहारभेदस्तु स्वाश्रयव्यामोहाव्यामोहाद्युपा. धिभेदादुपपादनीय इति विवरणाचायाः । आचार्य्यवाचस्पतिमिश्रास्तु-"प्रतिजीवमविद्याभेदमङ्गोकृत्य व्यष्टिरूपेणाश्रयतासम्बन्धेन जीवेषु साऽविद्येत्युच्यते, समष्टिरूपेण विषयतया तु ब्रह्मणि सा माया' इत्याहुः। शुद्धचैतन्यमात्राश्रयविषया सेति संक्षेपशारीरकाचार्या:, "पाश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवखा। पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥" (सं० शा० ३१६) इति वचनात् । इत्थञ्च तुलाविद्याया अपि घटायधिष्ठानचैतन्यमेव विषयो न तु घटादिः, जहस्य तस्य स्वतः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy