SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १५२ प्रत्यक्तत्त्वचिन्तामणी गात्मनि जनिमृतिप्रचुरोऽयं कर्तृत्वादिरूपो बन्धोऽविद्ययाऽनिर्वाच्याज्ञानेनैव परिकल्पित उदिता विद्वद्भिरिति शेषः । इतो बन्धान्मुक्त्यै मोतसिद्धये शमदमतितिक्षादिगुणविशिष्टं मुमुक्षु पुमासं पुरुषधौरेयं संश्रित्याऽऽत्मज्ञानाधिकारित्वेनाश्रित्य भ्रमतिमिरविक्षेपावरणशक्तिकमज्ञानं विध्वंसयितुं स्वोत्पत्तिमात्रेण बाधितुं शीलमस्य तत्तथाविधं तत्त्वज्ञानं तस्य जनकतया करणं साधनं शास्त्रारम्भस्तत्त्वमस्यादिविचारप्रधानम् "प्रथातो ब्रह्मजिज्ञासा" (व० सू० १।१ । १) इत्यादिशास्त्रं तदारम्भी भगवद्व्यासस्य मतोऽभिमतः। अपरिच्छिन्नपदं ब्रह्मतत्त्वं तद्रूपेणावस्थितिर्मोक्षस्तत्वज्ञानजननद्वारा फलं यस्य स च तथेति ॥ २१ ॥ श्रुतीनां प्रमाण्यादवर तमृषात्वस्य जगतोऽ वभासस्थात्मन्यध्यसनकरणं ह्यान्ध्यमुदितम् । अतोऽध्यासादेवाखिलविकृतिसंसारकलना चिदानन्दे भातीत्यपि निगमसिद्धं नययुतम्॥२२॥ यदप्युक्तं रज्वादी सपीद्यध्यासे विषयकरणादिदोषसम्भवादुभयोरपि विषयत्वाच्च भवेदपि भ्रान्तिः, आत्मन्यनात्माध्यासे पुनर्द्रष्टुरधि. ष्ठानस्य करणस्य चाऽऽत्मव्यतिरेकेणाभावात्, प्रात्मनश्च निर्विशेषत्वाद् द्रष्टत्वाच्च, न तत्र भ्रान्तिसम्भव इति तत्राह-श्रुतीनामिति । द्रष्टुरीदृशस्यावभासस्याविद्याध्यासात्मकत्वे सकल वेदान्तप्रामाण्यादेव निश्चिते सति प्रात्मनि बाह्याऽध्यासनिमित्तकारणाभावेऽपि सर्वभ्रमानुगतानिर्वचनीयाज्ञानमेव कार्यान्यथानुपपत्त्या कारणं परिकल्प्यते इति न काचिदनुपपत्तिरिति तात्पर्यार्थः। अक्षरार्थस्तु श्रुतीनां वेदान्तानी प्रामाण्यादेवावगतमवबुद्धं मृषात्वं मिथ्यात्वं यस्य तस्य जगतो भूतभौतिकप्रपञ्चस्य तदवभासस्य चात्मनि प्रत्यगभिन्ने ब्रह्मणि अध्यासः, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy