________________
१५१
चतुर्थ प्रकरणम् । इत्याह-दृढ इति । इष्टानिष्टप्राप्तिपरिहारयोमिथ्यात्वे सति तत्साधनविधायि शास्त्रमनर्थकमिति यदुक्तं तत्राह-अत इति। यस्मादज्ञस्याऽशुद्धचित्तस्य तत्त्वज्ञानेऽधिकाराभावात् संसारसत्यत्वप्रतिभासः, अतोऽविद्वत्पुंसोऽनाधिगता परमात्मैक्यसरणिब्रह्मात्मैक्यज्ञानमार्गो येन तस्य विबोधार्थमन्तःकरणशुद्धिद्वारा ब्रह्मबोधार्थ शास्त्रं कर्मकाण्डं हि यस्माद्यागादिकरणमुपदिशतीति सम्बन्धः। अयमर्थ:यथा भ्रान्तपुरुषाभिप्रायमनुसृत्य श्येनादिसाधनविधानं तदनुष्ठान तत्फलावाप्तिश्च दृश्यते। तथैवाऽऽत्मविज्ञानात्प्रागनाद्यविद्यया कर्मफलेषु पुरुषार्थत्वमध्यारोप्य, तत्राऽभिनिविशमानस्य भ्रान्तस्यैवाभिप्रायमनुसृत्य साधनविधानादिसर्वमाबाधादुपपद्यते। तथा श्रुती वेदान्तस्यापि प्रति. बन्धबाहुल्ये सति ऐकात्म्यशास्त्रमपि फलपर्यन्तं विज्ञानं न जनयति, यज्ञादिक्षपिताखिलप्रतिबन्धस्य पुरुषस्य तु जनयतीति न काचिदनुपपत्तिरिति ॥ २०॥
अविद्याध्यस्तोऽयं जनिमृतिमयो बन्ध उदितः
प्रतीचीता मुत्तयै शमदमतितिक्षादिगुणकम् । पुमांसं संश्रित्य भ्रमतिमिरविध्वंसिकरणं मतःशास्त्रारम्भोऽपरिमितपदावस्थितिफलः॥२१॥ यत्तूक्तं संसारसम्बन्धादात्मनि पारमार्थिकविशेषाभ्युपगमे संसारस्यापि तथात्वप्रसङ्गात् अनभ्युपगमे संसारभावाभावयोरात्मन एकरूपत्वान्न संसारनिवृत्तये शास्त्रमारब्धव्यमिति तदप्यागमाशयानवबोधजम्भितमित्याह-अविद्येति । आत्मनि संसारबन्धस्यैव विशेषत्वात, तस्य च वस्तुतोऽभावेऽपि भ्रान्त्या प्रतीयमानत्वात्, सत्यमिथ्यात्वयोरपि संसारस्यात्मनि प्रतिभासमानतयैवानर्थत्वात्; तन्निवृत्तये शास्त्रारम्भोपपत्तिरनवद्यैवेति तात्पर्यार्थः। अक्षरार्थस्तु प्रतीचि प्रत्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com