SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रकरणम् । १४ न्यथानुपपत्तेः सर्पादेः मिथ्यात्वं दृष्टम्, ततोऽनुभवादपीत्येव फलितम् । संसाध्यासकृत एवेति सिद्धमित्यर्थः ॥ १६ ॥ न वाऽध्यचादीनां निगमहृदयं ह्यन्यययितुं कदाचित्सामथ्यं निरतिशयतत्त्वावगमकम् । स्वयंज्यातीरूपे निरवधि सुखे संसृतिरियं मृषैवाताऽध्यासाद्भ्रमभयनिधिः स्वात्मनि पदे ॥ १७ ॥ प्रत्यक्षादिप्रमाणत्रलेन संसारसत्यत्वापादनं दुर्घटमित्याह--न चेति । प्रत्यक्षादिप्रमाणानां प्रातिभासिकसंसार विषयाणां प्रमाणमूर्द्धन्य वेदान्ततात्पर्य्यनिरतिशयतत्त्वावगमकतया परमपुरुषार्थ पर्यवसायिसिद्धान्तमन्यथाकर्तुं हि यस्मात्सामर्थ्य कदाचिन्न चाऽस्तीति सम्बन्धः । प्रतः स्वयंज्योतीरूपे स्वात्मनि निरवधिसुखस्वरूपे इयं संसृतिर्भ्रमभय निधिरतीवदुस्तरत्वेन भासमाना अध्यासादेव मृपैव न वस्तुसतीति योजना ॥ १७ ॥ अधीतस्वाध्यायैर्विदितपदवाक्यार्थनिपुणै । महावाक्यं श्रुत्वा सपदि परमात्मैक्य विषयम् । स्वयं लब्धुं शक्यं विमलमपरोक्षं भ्रमहरं विपश्चिद्भिर्ज्ञानं परमपदविश्रान्तिजनकम् ॥ १८ ॥ अपरोक्षस्वभावे श्रात्मनि परोक्षज्ञानस्य भ्रान्तत्वादपरोक्षज्ञानस्य प्रमाणत्वेऽपि तदुत्तरकालं परमार्थप्रमाणव्यवहारानुदयात् संसारस्य मिथ्यात्वे प्रमाणानुपपत्तिरित्याशङ्क्याह - अधीतस्वाध्यायैरिति । गृहीतपदपदार्थसम्बन्धस्य न्यायविदो वाक्यश्रवणानन्तरमपरोक्षज्ञानमेवात्मनि समुत्पद्यते, नहि पुनः परोक्षज्ञानम्; ततश्च तत्त्वज्ञान निवर्यान्यथानुपपत्तिरेव प्रपञ्चमिथ्यात्वे प्रमाणमिति तात्पर्यार्थः ॥ १८ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy