________________
चतुर्थ प्रकरणम् ।
१४७
एवमध्यासं विना सुखाद्युत्पत्त्यनुपत्ति प्रदर्श्याऽध्यास मङ्गीकारयति - विभुत्वादिति । निरवयवं वपुः स्वरूपं यस्य स च मायाकार्याध्यासमन्तरा क्वचिदपि बहिरन्तर्वा संयोगं वा विभागं वा न भजते । श्रदृष्टेर्नियमोपपत्तिः स्यादित्यप्यसङ्गतम् । नहि अष्टेरपि निः प्रदेशे एवात्मनि प्रदेशविशेषजन्मवस्तुस्वभावस्था ऽन्यथा कर्तुमश क्यत्वादित्यभिप्रेत्याह — अदृष्टैरिति । दिक्शून्ये निः प्रदेशे अदृष्टधर्माधर्मरूपैरपि सुखादिसम्बन्धनियम मुचितरूपं घटयितुं सम्पादयितुं नहि शक्यमिति योजना । तथा च प्रतिनियतसुखाद्युत्पत्त्यनुपपत्तिरेवाध्यासं गमयतीत्यर्थः ॥ १३ ॥
अतोऽध्यासाद्योगे । घटत उभयेारात्ममनसे -
स्तदाधारो बन्धोऽनृत इत इहाऽऽविद्यक इति । यतोऽध्यस्तापाधौ तनुयुगल प्रभाति न विभौ
मरीच्यम्भावीचीवदखिलमिदं भ्रान्तिकलितम् ॥१४॥
तस्मादात्मनि प्रदेशविशेषप्रतिभासेो विभ्रम एवेत्याह-प्रत इति । यस्मादपरिच्छिन्ने कथमपि प्रतिनियतसुखादिप्रतिभासेोऽव्यासमन्तरेण न सम्भवति । उभयोरात्ममनसोरन्योऽन्याध्यासादेव योग: सम्बन्धो घटते सम्भवति । तदाचारस्तदन्योऽन्याध्यासाधीनेो बन्धः सुखादिप्रतिभासरूपः, अनृतोऽनिर्वाच्यः, इतेो हेतोरिहात्मनि विद्यको विद्याकार्य्यत्वादध्यस्तो यतो यस्मात्कल्पितोपाधी शरीरद्वये श्रभाति अवभासते न विभावात्मनि इत्यतो हेतोर्मरीच्यम्भावीचीवन्मृगतृष्णोदकसमुल्लसितवीचोतरङ्गमालावद् अखिलं जगदिदं सुखादिप्रतिभासरूपं भ्रान्तिकलितं मायाविजृम्भितमेवेत्यर्थः ॥ १४ ॥
3
न यावच्छास्वं तत्वमसिमुखमालोच्य विधिना परब्रह्मास्मीति स्वमकलमजं वेत्त्यनुभवात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com