________________
चतुर्थ प्रकरणम् ।
१४५ लोके सर्पसम्बन्धासम्बन्धावभासयो रज्जुगतविशेषाभावेऽपि द्रष्टगतविशेषादेव सर्पभ्रान्तिसम्भवात्तन्निवृत्तये रज्जुस्वरूपोपदेशोऽर्थवान् । इह पुनरात्मन्यनात्माध्यासेऽधिष्ठानं द्रष्टा चोभयमप्यात्मैव, न तत्र कदाचिदप्यस्ति विशेषः। ततश्चात्मनि संसारभ्रान्तेरसम्भवे सति कथं तन्निवृत्तये शास्त्रमारभेत इति । प्रकृते किमायतमित्यत आह-तस्मादिति। तस्मात्संसारस्याबालपण्डितप्रतीतिसिद्धत्वात् तन्मिथ्यात्वे कर्मकाण्डज्ञानकाण्उयोरनारम्भप्रसङ्गदात्मनि पारमार्थिकः संसार इति तार्किका अध्वरमीमांसकाश्च मन्यन्ते इत्यर्थः ॥ १० ॥
इति प्राप्ते ब्रूमः शृणु दृढसमाधानमधुना
विनाऽध्यासं युष्मन्मत इदमनात्मात्मवपुषाः । जगद् दुःखाद्यात्म प्रभवति विभौ त्वं वद कथं
न सर्वव्यापी यः कथमपि परिच्छेत्तमुचितः ॥११॥ एवं पूर्वपक्षे प्राप्ते तं दूषयितुं प्रपञ्चस्य स्वाभिमताध्यस्तत्वमुपपादयितुं चाध्यासमन्तरेण तन्मते संसारव्यवहारानुपपत्ति प्रदर्शयन् प्रतिजानीते-इतीति । तत्र ये भवन्तस्तार्किकादयः सर्वगतात्मवादिनस्तेषां युष्माकं मतेऽनात्मा देहादिरात्मा च विभुस्तयोरात्मानात्मनोरन्योन्याध्यासमन्तरेणेदं जगद् दुःखादिरूपं विभौ सर्वगते अात्मनि कथं केन प्रकारेण प्रभवति बन्धकत्वेन समर्थ भवतीति त्वं वद। नहि यः सर्वव्यापी स कथमप्यध्यासमन्तरेण परिच्छेत्तुमुचितः। अहमस्मि. सदने जानान इत्यादिपरिछिन्नव्यवहारगोचरयोग्यता भजते इत्यर्थः ॥ ११ ॥
गुणा ये ज्ञानाद्यास्तव मतमता आत्मनि विभौ त्वयोत्पत्तिस्तेषां कथमभिमता तत्र वद भाः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com