________________
चतुर्थ प्रकरणम् ।
१४३ पगम्यते इति चेत्तत्राह-कृतार्थ इति । तथापि स्वयं कृतार्थत्वात् स्वव्यतिरिक्तात्मान्तराभावनिश्चयात् तस्योपदेशसमये स्वमतस्थापन परमतखण्डनमपेक्षितं स्यात्, तदपि दुर्घटं स्वपरपक्षविभागाभावादित्याहस्वपरेति । इदं स्वमतम्, इदं परमतम्, इति भेदस्य बाधितत्वात्कथं भवतां पक्षेऽखिलाध्यस्तत्ववादिनां मते मायावादे उदिते यथोक्ते शास्त्रारम्भोऽपि भवति ? न कथमपोत्यर्थः ।। ६ ॥
पुरा तत्त्वज्ञानान च जगति मिथ्यात्वधिषणा
न वा प्रत्यक्षाद्यैरवगतमिदं बाध्यमपि च । विना बाध्यज्ञानं भ्रमजमिति निश्चेतुमपि तत्
न शक्यं न औतं वचनमपि वक्तुं क्षममिति ॥७॥ ज्ञानात्प्रागेव संसारस्य मिथ्यात्वावगमपलं दूषयति-पुरेति । न वा प्रत्यक्षाद्यैरवगतमिदं जगदनुमानादिना बाधयोग्यम् । अपि चेति निपातसमुदायो युक्त्यन्तरसमुच्चायकस्तदाह-विनेति । बाधकमन्तरेण मिथ्यात्वानभ्युपगमादित्यर्थः। न वा श्रौतं वचोऽपि सर्व. प्रमाणविरुद्धं वक्तुं समर्थमिति योजना ।। ७ ।।
न वा श्रौतज्ञानं कथमपि जगदाधकमिति
स्वभावादात्माऽयं भवति न परोक्षः श्रुतिमतः । कथं तत्र ज्ञानं जनयति परोक्षं श्रुतिवची न वा तारज्ञानाद्भवति जगतो बाधनमपि ॥८॥
नन्वागम एवात्मविषयं परोक्षज्ञानमुत्पाद्य प्रपञ्चबाधकः किन्न स्यात् ? इति तत्राह-नवेति । निरुपाधिकस्यात्मस्वरूपस्यापरोक्षकस्वभावक्या तत्र परोक्षज्ञानासम्भवात्सोपाधिकज्ञानस्य विभ्रममात्रत्वात्तेना:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com