SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १४२ प्रत्यक्तत्त्वचिन्तामणी नहीत्थं पश्यामस्तत इदमनाद्यन्तममलं विचित्रारम्भाढ्यं नहि भवितुमध्यस्तमुचितम्॥५॥ प्रपञ्चमिथ्यात्ववादिनं प्रति बाधकमप्याह-ततश्चेति । ज्ञानस्य विधायकं सुकाण्डमुपनिषद्रूपंभ्रमतिमिरविध्वंसकत्वादारब्धव्यं स्यादपि। कर्मविधायकं काण्ड नारब्धव्यं स्यादनुपयोगात् । तथा च कर्मविधायकवेदाप्रामाण्यस्वीकारे तव वेदैकदेशपरित्यागाद् वेदैकदेशग्रहणाञ्च कथमुभयभ्रष्टता न स्यात् ? किञ्च स्यादेवम्, यदि त्वदुक्तं प्रमाणारूढं स्यात्; नहीत्थं पश्यामो वयम् । तस्मादिदं प्रत्यक्षादिसिद्धं जगदाद्यन्तशून्यं सदैव प्रवाहरूपम्, अमलं त्वदभिमताज्ञानकार्यत्वादिदोषासंस्पृष्टम, विचित्रारम्भसंयुक्तं नहि कदाचिदध्यस्तं भवितुमुचितमित्यर्थः। तथापि प्रपञ्चस्याऽऽविद्यकत्वाभिधानमत्यन्तानुचितमिति भावः ॥ ५॥ यदा बुद्धं ब्रह्माऽमृतमजमनाकारममलं तदाऽन्यं कं दृष्ट्वा हायमुपदिशेत्सत्यमनृतम् । कृतार्थो विद् भूत्वा स्वपरमतभेदावदलनात् कां शास्त्रारम्भ भवति भवतां पक्ष उदिते ॥६॥ प्रात्मस्वरूपसाक्षात्कारे सति संसारस्य मिथ्यात्वावगमः, किंवा ततः प्रागेव ? इति विकल्प्याद्य दूषयति-यदेति। यस्मिन् समये ब्रह्म अमृतमविनाशि, जन्मादिविक्रियाशून्यम्, प्राकारवर्जितम्, निर्मलं बुद्धं साक्षात्कृतम् ; तदा तस्मिन्समये कमन्यं द्वितीयस्याभावादेव दृष्ट्वा मालोच्याऽयं ज्ञानी हि यस्मादुपदिशेदुपदेशं कुर्यात् 'ब्रह्म सत्यम्' 'इदं जगदनृतम्' इति, तदुत्तरकालं प्रपञ्चत्यैवाभावात् । सत्यमिथ्यात्वादिव्यवहारानुपपत्तेरिति भावः । अथ कश्चित्कालं बाधितानुवृत्तिरभ्यु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy