________________
१४०
प्रत्यक्तत्त्वचिन्तामणैः स्थिरचरं चराचरशरीरजातं भौतिकमिवाभाति । यद्विबुद्धं सम्यग्बोधेन साक्षात्कृतं सत् शान्तमविद्यातत्कार्यबाधोपलक्षितम, अमृतं नित्यमुक्तस्वभावम, सुखस्वरूपम्, द्वैतशून्यम्, अकलं निरवयवमासमन्ताद्भातिबुद्ध्यारूढं प्रकाशते। यद्धृद्देशे अद्धा साक्षात् स्थितमपि जड़धियां देहायभिमानिनां दूरमिव भाति, वर्षकोटिभिरप्यप्राप्यत्वात् । यद्वस्तु. विदां भगवत्प्रसादलब्धतत्त्वज्ञानानां प्रत्यग्भूतं स्वस्वरूपत्वं नित्यप्राप्तमेव भाति । तत्कलये इति योजना ॥ १ ॥ सदानन्दाम्लाधा जगदिदमशेषं सकलनं
समध्यस्तं शुद्ध निरवधिपदे स्वात्मनि विभा। अविद्याशक्तया तद्विमलपदबोधेन सकलं
समूलं विध्वस्तं न च पुनरुदेतीति निगमः ॥२॥ एवं मङ्गलव्याजेन प्रकरणार्थ सङ्कपेण प्रदर्श्य विस्तरेण तत् प्रतिपादयितुं प्रमेयं सूत्रयति-सदानन्दाम्भोधाविति । स्वात्मनि प्रत्यक्तत्त्वे, विभावपरिच्छिन्नतया पूर्णे, निरवधिपदे सर्वाध्यस्तबाधावधितया स्वव्यतिरिक्तावधिवर्जिते पदे सकलफलावधिभूते, शुद्ध वस्तुतोऽज्ञानतत्कार्यसम्पर्कशून्ये वस्तुन्य विद्यारूपा या शक्तिस्तया इदं जगद् दृश्य. जातं समस्तं सकलनं तद्विषयकप्रतिभास: कलना तत्सहितं सम्यगध्यस्तमविद्यमानमपि विद्यमानमिवारोपितम्, तद् दृश्यरूपं सकलं समूलं मूलाज्ञानसहित विमलपदबोधेन शोधिततत्त्वं पदार्थज्ञानपूर्वकमखण्डै. क्यसाक्षात्कारेण विध्वस्त बाधितं सत् न च पुनरुदेति-मूल बाधेन बाधितत्वात् कारणाभावान्न च पुनरुद्भवतीति निगमः-वेदान्त सिद्धान्तनिश्चय इति योजना ॥ २ ॥ ननु प्रत्यकतत्त्वे जनिमृतिमयी संसृतिरियं प्रतीता सदूपा वदसि कथमध्यस्तमखिलम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com