________________
१३८
प्रत्यक्तत्त्वचिन्तामणी ब्रजति चरमजन्मा यं विमुक्तस्वभावं
तमहममृतमीशं श्रीमुकुन्दम्प्रपद्ये ॥६५॥ इति प्रत्यकतत्वचिन्तामणौ तृतीयं प्रकरणं सम्पूर्णम् ॥ ३॥ एवं प्रकरण परिसमाप्य, तत्फलभूतं भगवदनुसन्धानं "यत्करोषि यदश्नासि" (गी० ६।२७) इत्युक्तन्यायेन प्रकरणरचनात्मककर्मणो भगवति समर्पणञ्च कुर्वन्प्रकरणान्ते मङ्गलमाचरति-प्रकृतिविकृतिभावमिति । अज्ञानतत्कार्यरूपबन्धमध्यस्तत्वेन बाध्यमेवापबाध्य चरमजन्मातत्त्वविद्वेदान्तोत्थाऽद्वैततत्त्वसाक्षात्कारेण यं प्रसिद्ध विमुक्तस्वभावं भगवन्तं व्रजति-तत्स्वरूपेणावस्थितो भवति, तममृतमविनाशिनम्, ईशं मायानियन्तृत्वेन तत्कृतदोषविनिर्मुक्तम, स्वतन्त्र श्रीमुकुन्दमन्तः प्रत्यगात्मतया प्रपद्य-शरणं व्रजामीत्यर्थः ॥६५॥
अध्यस्तमप्यखिल विश्वमनन्तदुःखं
सत्यं विभाति यदबोधत आविमुक्तेः। यज्ज्ञानवो विलयमेति मृषान्ध्यमूलं
तं नन्दनन्दनमहं कलये मुकुन्दम् ॥ १॥ इति श्रीमन्मुकुन्दपदारविन्दमकरन्दाभिलाषिसदानन्दविद्वत्कृतार्या प्रत्यक्तत्त्वचिन्तामणिव्याख्यायां स्वप्रभाभिधायां प्रत्यकस्वप्रकाशत्वसाधकमयूखाभिधं
तृतीयं प्रकरणं समाप्तिमगमत् ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com