________________
१३६
प्रत्यक तत्त्वचिन्तामया
स्वयंप्रकाशोऽस्ति सुखस्वभावः स्वाविद्यया भाति जगत्स्वभावः ॥ ६१ ॥
प्रध्यस्तस्याधिष्ठानानतिरेकत्वं दर्शयन् फलितमाह — अध्यस्त सत्तेति । तथा च स्वप्रकाशत्वमजहदेवाSSत्मतत्त्वमज्ञानावृतत्वाज्जगदाकारेण भातीति फलितार्थः । अक्षरार्थस्तु निगदव्याख्यातः ॥ ६१ ॥
अनाद्यविद्यावरणावृतोऽसैा
द्वैतात्मना भाति चिदद्वितीयः । असङ्ग आत्मा परमार्थतस्तु
विज्ञानसारो भ्रमशून्य एकः ॥ ६२ ॥
अज्ञानकृतावरणमन्तरेण न स्वप्रकाशे शुद्धवस्तुनि जगदाकारता सङ्गच्छते, न वाऽज्ञानकल्पितेन जगता निर्विकारात्मस्वभावव्याहतिरपीत्याशयेनाह – प्रनादीति । निगदव्याख्यातं पद्यम् ॥ ६२ ॥
तस्मात्स्वतः सिद्धमखण्डतत्त्वं
प्रत्यञ्च मानन्दमपारबोधस् ।
विध्वस्तमाया गुणसम्प्रवाहं
ज्ञात्वा विमुच्येत मृषात्मबन्धात् ॥ ६३ ॥
प्रकृतमुपसंहरति- तस्मादिति । यस्मात्सर्वप्रमाणभासकोऽप्यात्मा लौकिकप्रमाणगोचरो न भवति, वेदान्तानामपि वेदान्तजन्यज्ञाननिवर्त्याज्ञानविषयत्वेनैव विषयो, न साक्षात्, तज्जन्यज्ञानभास्यत्वाभावात् । तस्मात्स्वतः सिद्धमित र निरपेक्ष प्रकाशस्वभावत्वेनैव सिद्धम्, प्रखण्डतत्त्वं स्वगतादिभेदशून्यमनारोपितवस्तु, प्रत्यश्वमा विद्यकदेहादि विल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com