________________
तृतीयं प्रकरणम्।
१३५ ज्ञानस्य तस्य विशेषणविषयत्वनियमाद्विषयः। ततस्तज्ज्ञानमात्मानं विशेषणत्वात्स्वप्रकाशतया भासमानमुल्लिख्य अनु पश्चात् 'नेति। अनेनाज्ञानलक्षणमावरणं तत्र विषयीकरोतीति तात्पर्यार्थः ॥ ५८॥
अस्वप्रकाशस्य विरुद्धमेतद्
न भाति भातोति च योगपद्यात् । न मामहं वेद्यनुभूतिसिद्धं
स्वयंप्रकाशत्वमिहात्मनश्च ॥ ५८॥
ननु भासमाने आत्मनि कथं तद्विरुद्धमज्ञातत्व सम्भवतीत्याशङक्याह-अस्वप्रकाशस्येति । अज्ञानं तावदावरकम् , "नीहारेण प्रावृत्ताः' इति श्रुतेः। पावरकञ्च वस्त्रादिभावरूपमेव दृष्टम् । तेन भासमानेऽप्यात्मनि अज्ञातत्वं सम्भवति वायोरन्यत्र रूपस्पर्शवत् स्थित्यविरोधादिति तात्पर्यार्थः ।। ५६ ।।
घटादिविश्वं परमात्मनीशे
स्वाविद्ययाऽध्यस्तमतो घटादा। अभानभाने अपि तत्र विश्वा
धिष्ठान एवात्मनि कल्पितेस्तः ॥६॥
ननूक्तानुभवस्य द्वैविध्यं घटादावपि दृश्यते, तत्रापि स्वप्रकाशकत्वा. पादकं स्यादित्याशक्य घटादीनामात्मन्यध्यस्ततया स्वतन्त्रसत्ताभावात्तत्र दृश्यभानं तदैविध्यमधिष्ठाने पर्यवस्यतीत्याह-घटादीति॥६॥
अध्यस्तसत्ता पृथगात्मनो नाउ
धिष्ठानभूता तत एव प्रात्मा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com