________________
१३४
प्रत्यकतत्त्व चिन्तामया
विशिष्टवृत्तेरपि धर्मकस्य विशेषणे वृत्ति रितीष्यते हि ॥ ५६ ॥
एतदेव विवृणोति — नेति । विशिष्टस्यास्वप्रकाशत्वेन ज्ञानकर्मत्वाविरोध इत्यर्थः । तस्यापि स्वप्रकाशत्वे विशिष्टवृत्तेर्धर्मस्य विशेषणवृत्तित्वनियमादज्ञानादेरपि तथात्वं स्यात् । अतो विशिष्टं ज्ञानकर्म न स्वप्रकाश मित्यर्थः ॥ ५६ ॥
न वेद्मि मामित्यनुभूतिरेषा स्वयंप्रकाशत्वविरोधिनी ना ।
अज्ञानमद्वा विषयीकरोति स्वज्योतिरुल्लिख्य चिदात्मवस्तु ॥ ५७ ॥
।
मामहं न वेद्योत्यनुभवान स्वप्रकाशत्वविरोधीत्याह न वेद्योति । यद्यप्यहं मां न जानामीत्यनुभवोऽज्ञातत्वं शुद्धे आत्मनि व्यवस्थापयति, तथापि विना स्वप्रकाशत्वमात्मन्यज्ञातत्वं बोधयितुं न शक्नोतीत्यज्ञातत्वं न स्वप्रकाशत्व विराधि किन्तु तदुपपादकमिति तात्पर्यार्थः ॥ ५७ ॥
"
अतोऽहमात्मानमिति प्रतीतिरात्मानमुल्लिख्य च भासमानम् ।
स्वयं प्रकाशैकतयाऽनु नेत्यऽज्ञानावृतिं सा विषयीकरोति ॥ ५८ ॥
नन्वज्ञातत्वम्,अभासमानत्वम्, तद्ग्राहकञ्च प्रमाणं कथं स्वप्रकाशकत्वसाधकम् ? प्रतिप्रसङ्गादित्यत्राह — अतोऽहमिति । मामहं न वेद्भोति ज्ञानं विशिष्टरूपम् । तत्र विशेष्यमज्ञातत्वम् । तच्च विषयनिरूप्यमिति । विषय प्रात्माऽज्ञातत्वव्यावर्तकत्वाद्विशेषणम् । अत आत्मापि विशिष्ट -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com