________________
१३२
प्रत्यकतत्वचिन्तामया
न स्वप्रकाशत्वमनात्मवत्स्वे
तथापि किं न क्षतिरद्वयस्य ॥ ५१ ॥
1
“प्रनीशया शोचति मुह्यमानः " ( मु० ३ । २) इति श्रुतेर्मामहं न जानामीत्यनुभवादपि न स्वप्रकाशत्वमात्मनः सिद्ध्यतीत्याह - नेति । स्वे श्रात्मनि तत्त्वज्ञान निवर्त्त्याज्ञानविषयत्वमज्ञातत्वमस्तु, को विरोध: ? इत्यत माह - तथापीति । प्रात्मन एवंरूपाज्ञातत्वस्वीकृतावपीत्यर्थः । मामहं न जानामीतिवद् घटमहं न जानामीत्यनुभवाविशेषाद् घटादाविवास्वप्रकाशत्वमात्मनः स्यादिति भावः ॥ ५१ ॥
न ह्येकवस्तुन्यनुभूतिरेषा
न भाति भातीति च यौगपद्यात् ।
न भाति यद्येष कथं तदानीं
विभाति भातीति यदा न भाति ॥ ५२ ॥
ननु स्वप्रकाशत्वमज्ञातत्वश्वोक्तलक्षणमस्त्वात्मनि को विरोध: ? इत्यत आह-नहीति । स्वप्रकाशस्यानादिभावतया नित्यत्वादज्ञानस्याप्यनादित्वेनाकार्यत्वात्कथं युगपदुभयं विरुद्धमात्मनि सम्भवेदिति भावः ।। ५२ ।।
अतो विरुद्धानुभवावगाह्यः कथं स्वयं ज्योतिरयं चिदात्मा ।
अत्रोच्यते श्रौतमतः समाधि
·
स्तवोंक्तदोषाऽपनयाय वादिन् ॥ ५३ ॥
पूर्वपक्षमुपसंहरति प्रत इति । उक्तदोषपरिहारपूर्वकं स्वप्रकाशत्वं साधयितुं प्रतिजानीते - अत्रोच्यते इति ॥ ५३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com