SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १३२ प्रत्यकतत्वचिन्तामया न स्वप्रकाशत्वमनात्मवत्स्वे तथापि किं न क्षतिरद्वयस्य ॥ ५१ ॥ 1 “प्रनीशया शोचति मुह्यमानः " ( मु० ३ । २) इति श्रुतेर्मामहं न जानामीत्यनुभवादपि न स्वप्रकाशत्वमात्मनः सिद्ध्यतीत्याह - नेति । स्वे श्रात्मनि तत्त्वज्ञान निवर्त्त्याज्ञानविषयत्वमज्ञातत्वमस्तु, को विरोध: ? इत्यत माह - तथापीति । प्रात्मन एवंरूपाज्ञातत्वस्वीकृतावपीत्यर्थः । मामहं न जानामीतिवद् घटमहं न जानामीत्यनुभवाविशेषाद् घटादाविवास्वप्रकाशत्वमात्मनः स्यादिति भावः ॥ ५१ ॥ न ह्येकवस्तुन्यनुभूतिरेषा न भाति भातीति च यौगपद्यात् । न भाति यद्येष कथं तदानीं विभाति भातीति यदा न भाति ॥ ५२ ॥ ननु स्वप्रकाशत्वमज्ञातत्वश्वोक्तलक्षणमस्त्वात्मनि को विरोध: ? इत्यत आह-नहीति । स्वप्रकाशस्यानादिभावतया नित्यत्वादज्ञानस्याप्यनादित्वेनाकार्यत्वात्कथं युगपदुभयं विरुद्धमात्मनि सम्भवेदिति भावः ।। ५२ ।। अतो विरुद्धानुभवावगाह्यः कथं स्वयं ज्योतिरयं चिदात्मा । अत्रोच्यते श्रौतमतः समाधि · स्तवोंक्तदोषाऽपनयाय वादिन् ॥ ५३ ॥ पूर्वपक्षमुपसंहरति प्रत इति । उक्तदोषपरिहारपूर्वकं स्वप्रकाशत्वं साधयितुं प्रतिजानीते - अत्रोच्यते इति ॥ ५३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy