SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ तृतीयं प्रकरणम् । १३१ कदाचिदात्मानमहं हि वेग्री त्येवं न वेद्मीति मतिः कदाचित् ॥४८॥ आत्मानुभूतिद्वयगोचरत्वा न स्वप्रकाशोऽस्ति घटादिवत्सः । ज्ञातो घटोऽज्ञात इति प्रतीतिः समाभयोः कुम्भचिदात्मनोवै ॥४८॥ प्रात्मनः स्वप्रकाशत्वं न सम्भवति, तद्विरुद्धानुभवविषयत्वादिति शङ्कवे-नन्विति । कदाचिदात्मानं वेद्मोत्यनुभवः, कदाचिन्न वेद्मोत्यनुभवः, घटं जानामि, घटं न जानामीतिवत्। तथा च विरुद्धानुभवविषयत्वात् कथमात्मनः स्वप्रकाशत्वमिति द्वयोस्तात्पर्य्यार्थः ॥४८-४६॥ तत्स्वप्रकाशं किल यन्न केना प्याकारतः कस्यचिदेव जातु । ज्ञानस्य कम्मैव भवेत्तदन्यद् न स्वप्रकाशं परिभाषया यत् ॥ ५० ॥ ज्ञानकर्मत्वस्वप्रकाशत्वयोरेकदैकत्र विरोधान्न दृष्टचरत्वमित्यभिप्रेत्याह-तदिति । किल प्रसिद्धं यद्वस्तु केनाप्याकारेण "सार्वविभक्तिकस्तसिः" कस्यचिदेव ज्ञानस्य जातु कदाचिदपि कम्मैव न भवेत्, 'एवकारस्य भिन्नः क्रमः' नैव ज्ञानकर्मतां भजते; तदेव स्वप्रकाशम्, तदन्यत्ततोऽन्यथा स्वप्रकाशं न भवति, यत्परिभाषया स्वप्रकाशमुच्यते इति योजना ॥ ५० ॥ न वेद्मि मामित्यनुभूतियोगा दज्ञातता स्वीक्रियते यदि स्वे। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy