________________
१३०
प्रत्यकूतत्त्वचिन्तामणैौ
प्रकाशता ह्यव्यभिचारभावादालोकवत्संविदिवाथऽवेति ॥ ४६ ॥
तत्साधकमनुमानप्रमाणमाह – नेति । असौ प्रत्यकूचिदात्मा स्वसत्तासमये प्रकाशतेाऽव्यभिचारिभावादितरप्रकाशं नापेक्षते, आलो कवत् । अथवा संविद्वदिति योजना । हिशब्दः श्रुतिस्मृतिविद्वज्जनानुभवप्रसिद्धिं द्योतयति । इतिशब्दोऽनुमानसमाप्तिद्योतनपरः । तदुक्तमभियुक्तैः - आत्मा इतरानपेक्षप्रकाशः, स्वसत्तायां प्रकाशाव्यभिचारित्वात्, संविद्वदालोकवद्वेति । ज्ञानस्वप्रकाशत्ववादिनं प्रति दृष्टान्तः संविद्वदिति । नैयायिकादीन् प्रति दृष्टान्त प्रालोकवदिति । तथाचानुमानेनापि स्वप्रकाशत्वमात्मन: सिद्धमिति भाव: ।। ४६ ।।
तस्मात्स्व विज्ञानघनस्वभाव
तथा स्वयं ज्योतिरुदीरितोऽसौ ।
अत्राऽयमित्यादिगिराऽनुभूत्या
प्रसिद्ध एष श्रुतिमौलिबुद्धेः ॥ ४७ ॥
नेदमनुमानं निर्मूलं श्रुतिमूलकत्वादित्याह — तस्मादिति । श्रुतिमौलिजन्या बुद्धिर्यस्य तस्य विदुषोऽनुभूत्या एष स्वयंज्योतिरात्मा प्रसिद्ध इत्यर्थः, “अत्रायं पुरुषः स्वयंज्योतिर्भवति” (बृ० ४ । ३ । १४) इत्यादिश्रुतेः । प्रयमर्थः——— अत्र स्वप्नावस्थायां स्वप्ने तावदात्मा प्रकाशते इत्यविवादम् तत्प्रकाशनं न तावद्वाह्य न्द्रियात्, तस्यात्मन्यप्रवृत्तेः, तदानीमुपरमाच । नापि मनसः, तस्य रथादिरूपेण परिणतत्वात् । परिशेषात् स्वयं ज्योतिरात्मेत्यर्थः ॥ ४७ ॥
नन्वेष आत्मा न तथा यथोक्तो यता विरुद्धानुभवावगाह्यः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com