________________
१२८
प्रत्यक्तत्त्वचिन्तामणी ___ ननूपनिषजन्यज्ञाननिव-ज्ञानविषयत्वमुपनिषद्विषयत्वं न च स्व. प्रकाशचिदात्मन्यज्ञानविषयत्वं सम्भवति भासमानत्वाभासमानत्वयोरेकदैकत्र विरोधादिति शङ्कते-नन्विति ॥ ४०॥ सत्यं तथैवाऽस्ति स एष आत्मा
स्वयंप्रकाशः परमार्थगत्या। तथापि मध्यन्दिनगेऽपि भानौ
तमो दिवान्धाः परिकल्पयन्ति ॥४१॥ तदुक्तमङ्गोकरोति-सत्यमिति । तहि कथमज्ञानविषयत्वमित्यत आह-तथापीति ॥ ४१ ॥ प्रभाकरोऽयं तमसावृतोऽस्ती
त्येवं यथा ते परिकल्पयन्ते। तथैव मूढाः परिकल्पयन्त्य
ज्ञानावृतोऽयं परिपूर्ण आत्मा ॥४२॥ दृष्टान्तं विवृणोति-प्रभाकर इति । दाान्तिके योजयतितथैवेति ॥ ४२ ॥ अतः प्रतीच्यात्मनि कल्पितस्याऽ.
ज्ञानस्य पूर्व स्वयमेव नित्यम् । चिदात्ममाहात्म्यसमुद्धतस्य
निवृत्तये वेदगिरां प्रवृत्तिः॥४३॥ नन्वात्मनि वेदान्तगिरी प्रवृत्तिः किं तद्भानाय १ अज्ञाननिवृत्तये वा? नाद्यः, दृश्यत्वेन मिथ्यात्वापत्तेः। न द्वितीयः, तस्यानादि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com