________________
तृतीयं प्रकरणम् ।
नह्यागमान्ता अनुवादिनः स्युरज्ञातगन्तार इमे प्रमाणम् ॥ ३८ ॥
आत्मनः सर्वप्रमाणगोचरत्वे "तन्त्वौपनिषदं पुरुषं पृच्छामि " (बृ० ३ । - । २६) इति श्रुतौ औपनिषदत्वविशेषणव्याहतिं शङ्कते - कथमिति । "सर्व विशेषणं सावधारणम्” इति न्यायादुपरञ्जकत्वमात्रकल्पनार्या फलाभावेनाध्ययनविधिविरोधादन्यप्रमाणव्यावर्त्तकत्वमेवात्मन्यैौपनिषदत्व विशेषणस्य वक्तव्यम् । तच्च सर्वप्रमाणविषयस्यात्मनो न सम्भवतीत्यैौपनिषदत्वविशेषणमात्मनः कथमपि न सङ्गच्छेतेति तात्पर्यार्थः ॥ ३८ ॥
मैवं चिदानन्दविशुद्धपूर्ण
प्रत्यक्स्वरूपेण यतः स आत्मा ।
मानान्तरागोचर एष तस्माद्वेदान्तमाचावगतिर्मता मे ॥ ३८ ॥
तदेतदूषयति-— मैवमिति । यद्यपि प्रपञ्चाविच्छेदेनात्मनः सर्वप्रमाणविषयत्वम्, तथापि परिपूर्णसच्चिदानन्दादिरूपेण मानान्तरायोग्यत्वात्; तेन रूपेणात्मनः श्रुतिमात्रगम्यत्वाद। पनिषदत्वविशेषणं न विरुद्धाते इति तात्पर्यार्थः ॥ ३८ ॥
नन्वागमाद्भूतधिया निवsज्ञानावृतत्वं श्रुतिगोचरत्वम् । न स्वप्रकाशे तमसाऽऽवृतत्वं
१२७
सम्भावितं सूर्य्य दवान्धकारम् ॥ ४० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com